पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

23. 24. 25. Bhagavad gitā Word-Index Pt. II-C: (b) य यश – यशशिष्ट – यज्ञशिष्टामृत – यज्ञशिष्टामृतभुजः । योग ( १ ) ब्रह्मयोग । (२) सन्न्यासयोग / – ( १ ) ब्रह्मयोगयुक्त | ( २ ) सन्न्यासयोग- युक्त - ( १ ) ब्रह्मयोगयुक्तात्मा । ( २ ) सन्न्यासयोगयुक्तात्मा । 29. 30. राग - कामराग-कामरागबल-कामरागबलान्विताः । 26. व्याधि - जन्ममृत्युजराव्याधिदुःख- जन्ममृत्युञ्जरान्याधिदुःखदोष – जन्ममृत्युजराव्याधि- दुःखदोषानुदर्शनम् ।

व 27. शिष्ट - यशशिष्ट- यज्ञशिष्टामृत-यज्ञशिष्टामृतभुजः । 28. शीत- शीतोष्ण-शीतोष्ण सुखदुःख-शीतोष्ण सुखदुःखदाः । शुभ – अशुभ शुभाशुभ – शुभाशुभपरित्यागी; शुभाशुभफलैः । शोक - दुःखशोक–दुःखशोकामय–दुःखशोकामयप्रदाः । स 31. सत् (Adj.) असत् सदसद्योनि–सदसद्योनिजन्मसु । 32. 33. सन्न्यास – सन्न्यासयोग- सन्न्यासयोगयुक्त- सन्न्यासयोगयुक्तात्मा । संयम आत्मसंयम-आत्मसंयमयोग-आत्मसंयमयोगाभौ । संस्तुति - आत्मसंस्तुति - निन्दात्मसंस्तुतिः - तुल्य निन्दात्मसंस्तुतिः । 35. सर्व – (१) सर्वकर्म 34. 1 ( २ ) सर्वभूत – ( १ ) सर्वकर्मफल (२) सर्वभूतात्मभूत सर्वभूताशय / – ( १ ) सर्वकर्मफलत्यागम् | ( २ ) सर्वभूतात्मभूतात्मा; सर्वभूता- शयस्थितः । 36. सुखसुखदुःख-शीतोष्णसुखदुःख– शीतोष्णसुखदुःखदाः । Sub-section (b) – Kasmir Recension अ 1. अधि - अध्यात्म-अध्यात्मज्ञान अध्यात्मविद्या - अध्यात्मज्ञाननिष्ठत्वम् अध्यात्मविद्या विनिवृत्तकामाः |

आ 2. आत्मन्- अध्यात्म-अध्यात्मशान अध्यात्मविद्या - अभ्यात्मशाननिष्ठत्वम् अध्यात्म- विद्याविनिवृत्तकामाः । 326 ६