पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

224. व 225. वक्त्र – (१) बाहूदरवक्त्रनेत्र | ( २ ) वक्त्रनयन | – ( १ ) अनेकबाहूदरवक्त्रनेत्रम् । ( २ ) अनेकषक्त्रनयनम् । 226. वर्ण – वर्णसङ्कर-वर्णसङ्करकारकैः । Bhagavadgita Word-Index Pt. II-B (a) लोट-लोटाइमकाञ्चन–समलोष्टाइमकाञ्चनः । 227. वाक् वाकायमानस-यतवाकायमानसः । 228. वाच्य वाच्यवाद – अवाच्यवादान् । 229. वाद - (१) वाच्यवाद । (२) वेदवाद । – ( १ ) अवाच्यवादान् | ( २ ) वेदवादरताः । बादिन्- अहंवादिन् अनहंवादी । 230. 231. 242. 243. 232. विद्- कृत्स्नविद् — अकृत्स्नविदः । 233. विद्या विद्याविनय — विद्याविनयसंपने | 234 विधान-शास्त्रविधान शास्त्रविधानोकम् । 235. विधि - विधिपूर्वक - अविधिपूर्वकम् | 236. विनय - विद्याविनय-विद्याविनयसंपन्ने । 237. विमूढ - विमूढात्मन्– अहङ्कारविमूढात्मा । 238 विरुद्ध अविरुद्ध-धर्माविरुद्धः । 239. विरुद्ध विरूढमूल–सुविरूढमूलम् । 244. 245. 246. 247. विज्ञान - (१) ज्ञानविज्ञान | (२) ज्ञानविज्ञानतृप्त । -( १ ) ज्ञानविज्ञाननाशनम् । ( २ ) ज्ञान विज्ञानतृप्तात्मा | 240. विविक - विविक्त देश-विविक्त देशसे वित्वम् । 241. विशेष - (१) क्रियाविशेष | (२) भूतविशेष | - ( १ ) क्रियाविशेषबहुलाम्। (२) भूत विशेषसङ्गान् । विहार - आहारविहार- युक्ताहारविहारस्य । विह्नित - शास्त्रविहित - अशास्त्रविद्दितम् । वृत्त - जघन्यगुणवृत्त-जघन्यगुणवृत्तस्थाः । वृत्ति – जघन्य गुणवृत्ति – जघन्यगुणवृत्तिस्थाः । वेद (Noun) – (१) वेदवाद । (२) वेदाध्ययन । (३) वेदान्त । -( १ ) वेदवादरताः । ( २ ) वेदयशाध्ययनैः । ( ३ ) वेदान्तकृत् । व्यक्त - अव्यक्त अव्यक्तनिधनानि; अव्यक्तमूर्तिना; अव्यक्तसंज्ञके; अव्यक्तादीनि; अव्यक्तासक्तचेतसाम् । 248. व्यय अव्यय अव्ययात्मा 249. शरीर- शरीरस्थ - अन्तः शरीरस्थम् । 318