पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Tertiary Word-Units 206. मृत्यु – (१) जन्ममृत्युजरा। (२) मृत्युसंसार | - ( १ ) जन्ममृत्युजरादुःखैः ( २ ) मृत्युसंसारवर्त्मनि; मृत्युसंसारसागरात् । 207. मोह - (१) द्वन्द्वमोह । (२) मानमोह। (३) मोहजाल | – (१ ) द्वन्द्वमोहनिर्मुक्ताः । ( २ ) निर्मानमोहाः । ( ३ ) मोहजालसमावृताः । 208. 209. यशशिष्ट – यज्ञशिष्टामृत-यज्ञशिष्टामृतभुजः । 210. यहच्छा यहच्छालाभ- यहच्छालाभसंतुष्टः । 211. 212. 213. यश – (१) अधियज्ञ । (२) यज्ञशिष्ट । (३) यज्ञाध्ययन | – ( १ ) साधियज्ञम् । ( २ ) यज्ञशिष्टाशिनः । ( ३ ) वेदयज्ञाध्ययनैः । युक्त – ( १ ) ब्रह्मयोगयुक्त । (२) योगयुक्त | ( ३ ) सन्न्यासयोगयुक्त | – ( १ ) ब्रह्मयोग- युक्तात्मा । ( २ ) योगयुक्तात्मा । ( ३ ) सन्न्यासयोगयुक्तात्मा । 221. 222. युग – (१) युगसहस्र । ( २ ) सहस्रयुग | – ( १ ) युगसहस्रान्ताम् । ( २ ) सहस्र- युगपर्यन्तम् । योग - (१) अभ्यासयोग | (२) आत्मसंयमयोग । (३) ज्ञानयोग । (४) ध्यानयोग । (५) योगक्षेम । (६) योगमाया। (७) योगयुक्त | (८) योगेश्वर । – ( १ ) अभ्यास- योगयुक्तेन । ( २ ) आत्मसंयमयोगामौ । ( ३ ) ज्ञानयोगव्यवस्थितिः । ( ४ ) ध्यान- योगपरः । ( ५ ) निर्योगक्षेमः । ( ६ ) योगमायासमावृतः । (७) योगयुक्तात्मा । ( ८ ) महायोगेश्वरः । योनि–सदसद्योनि-सदसद्योनिजन्मसु । र 214. 215. रक्षण गोरक्ष्य-कृषिगोरक्ष्यवाणिज्यम् । 216. रजस्- रजोगुण – रजोगुण समुद्भवः । 217. राग – (१) कामराग। (२) रागद्वेष । (३) रागभयकोष । – ( १ ) कामराग विवर्जितम् । ( २ ) अरागद्वेषतः; रागद्वेषवियुक्तैः । ( ३ ) वीतरागभयक्रोधः; वीतरागभयक्क्रोधाः । राज्य – राज्यसुख–राज्यसुखलोभेन । 218. 219. रात्रि - अहोरात्र - अहोरात्रिविदः । 220. रूप -- अनन्तरूप-सर्वतोऽनन्तरूपम् । लक्ष्- दुर्लभ–सुदुर्लभः । लाभ - (१) अलाभ । (२) यदृच्छालाभ | – ( १ ) लाभालाभौ | ( २ ) यहच्छालाभ- संतुष्ट | 223. लोक - (१) त्रैलोक्य । (२) नरलोक । (३) लोकक्षय | ( ४ ) सर्वलोक । ( १ ) त्रैलोक्य राज्यस्य | ( २ ) नरलोकवीराः । (३) लोकशयकृत् । ( ४ ) सर्वलोक- मद्देश्वरम् । 317