पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgitā Word Index Pt. II-B (a ) 187. भय - (१) अभय (२) इच्छाभयक्रोध | (३) रागभयक्रोध | - ( १ ) भयाभये | ( २ ) विगतेच्छाभयक्रोधः । ( ३ ) वीतरागमयक्रोधः; वीतरागमयकोधाः । 188. 189. 190. 191. 192. 193 194. 195. 196. 197. 198. भवन ब्रह्मभवन आब्रह्मभवनात् । भाव – (१) आत्मभाव | (२) तद्भाव । (३) द्विधाभाव । ( ४ ) पृथग्भाव । (५) भूतभाव । (६) स्वभाव । ( १ ) आत्मभावस्थः । ( २ ) तद्भावभावितः । (३) छिन्नद्वेषाः । ( ४ ) भूतपृथग्भावम् । (५) भूतभावोद्भवकरः । ( ६ ) कार्पण्य- दोषोपहृतस्वभावः; स्वभावजम् ; स्वभावजा; स्वभावजेन; स्वभावनियतम् ; स्वभावप्रभवैः । भुवन - ब्रह्मभुवन—आब्रह्मभुवनात् । भूत - ( १ ) अधिभूत । (२) आत्मभूत । (३) भूतप्रकृति । (६) सर्वभूत। -( १ ) साधिभूताधिदैवम् । १ विशेष (३) भूतप्रकृतिमोक्षम्। ( ४ ) भूतभावोद्भवकरः । ( ६ ) सर्वभूतस्थम्; सर्वभूतस्थितम् सर्वभूतहिते ।

भोग-कामभोग– कामभोगार्थम् । म मस् (मदर्थम्, मयि ) – (१) मरकर्मन् । (२) महत – ( १ ) मत्कर्मकृत् ; मत्कर्म- परमः । ( २ ) मद्गतमाणाः । (४) भूतभाव । (५) भूता ( २ ) सर्वभूतात्मभूतात्मा - (५) भूतविशेषसान् । मध्य - ( १ ) आदिमध्यान्त । (२) मध्यस्थ | - ( १ ) अनादिमध्यान्तम् । ( २ ) सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । मनस्– अन्यमनस् अनन्यमनसः । मरण - जरामरण-जरामरणमोक्षाय महत् – ( १ ) महर्षि । (२) महेश्वर । -( १ ) महर्षिसिद्धसङ्गाः । ( २ ) भूतमहेश्वरम; लोकमहेश्वरम् सर्वलोकमहेश्वरम् । मान - ( 1 ) मानमोह । (२) सत्कारमानपूजा |– ( १ ) निर्मानमोहाः । ( २ ) सत्कार- मानपूजार्थम् । 199. मानस - वाक्कायमानस-यतवाक्कायमानसः । मानिता – अतिमानिता नातिमानिता । 200. 201. माया - योगमाया– योगमायासमावृतः । 202. माल्य - दिव्यमाल्याम्बर- दिव्यमाल्याम्बरधरम् । 203. मित- अमित- अमितविक्रमः । 204. मुख - (१) अक्षिशिरोमुख | ( २ ) गोमुख । – ( १ ) सर्वतोऽक्षिशिरोमुखम् । ( १ ) पणवानकगोमुखाः | 205. मूल – विरूढमूल सुविरूढमूलम् । 316