पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Tertiary Word-Units 163. पाश - आशापाश-आशापाशशतैः । 164. पिण्ड - पिण्डोदक क्रिया - लुप्तपिण्डोदकक्रियाः । 165. पुनर्— पुनरावृत्ति- अपुनरावृत्तिम् । 166. 167. पूजा - सत्कारमानपूजा – सत्कारमानपूजार्थम् । पूर्ण - अश्रुपूर्ण -- अश्रुपूर्णाकुलेक्षणम् । 168. पूर्व – दृष्टपूर्व–अदृष्टपूर्वम् अदृष्टपूर्वाणि । 169. पूर्वक - विधिपूर्वक-अविधिपूर्वकम् | पृथक्-पृथग्भाव-भूतपृथग्भावम् । प्रकृति - भूतप्रकृति-भूतप्रकृतिमोक्षम् । प्रतिमा – अप्रतिम अप्रतिमप्रभावः । 170. 171. 172. 173. 174. प्राण-प्राणायाम प्राणायामपरायणाः । 175. प्रिय – अप्रिय — तुल्यप्रियाप्रियः । 176. प्रीति - आयुःसत्त्वबलारोग्यसुखप्रीति प्रेप्सु - फलप्सु–अफलप्रेप्सुना । 177. प्रसाय् -- आत्मबुद्धिप्रसाद — आत्मबुद्धिप्रसादजम् । 178. फल - (१) कर्मफल । ( २ ) फलप्रेप्सु । (३) फलाकाङ्क्षिन् । (४) सर्वकर्मफल - ( १ ) कर्मफलत्यागः, कर्मफलल्यागी; कर्मफलप्रेप्सः, कर्मफलसंयोगम् ; कर्मफलहेतुः; कर्मफलासङ्गम् । ( २ ) अफलसुना । ( ३ ) अफलाकाङ्क्षभिः । ( ४ ) सर्वकर्म फलत्यागम् । 185. 186. 179. बन्ध - जन्मबन्ध – जन्मबन्धविनिर्मुक्ताः । 180. व - बल –– (१) आयुःसत्त्वबलारोग्यसुखप्रीति । (२) कामरागबल । (३) दौर्बल्यम्। ( १ ) आयुःसत्त्वबलारोग्यसुखमीतिविवर्धनाः । ( २ ) कामरागवलान्विताः । (३) हृदयदौर्बल्यम् । 181. बहु — बहुदंष्ट्रा-बहुदंष्ट्राकरालम् । 182. बाहु-चाहूदरवक्त्रनेत्र - अनेकबाहूदरवक्त्रनेत्रम् । बुद्धित्व-कृतबुद्धित्व-अकृतबुद्धित्वात् । 183. 184. आयुःसत्त्वबलारोग्यसुखमीतिविवर्धनाः । भजू - अन्यभाक् – अनन्यभाक् । ब्रह्मन् – (१) ब्रह्मकर्मन् | (२) ब्रह्मचारिन् । (३) ब्रह्मभवन | (४) ब्रह्मभुवन | (५) ब्रह्मसूत्र | –– ( १ ) ब्रह्मकर्मसमाधिना | ( २ ) ब्रह्मचारित्रते। ( ३ ) आब्रह्म- भवनात् । (४) आब्रह्मभुवनात् । (५) ब्रह्मसूत्रपदैः । ब्रह्मयोग - ब्रह्मयोगयुक्त ब्रह्मयोगयुक्ताष्मा भ 315