पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

250. 251. 252. 258. 259. 260. Tertiary Word-Units 253. शिरस-अक्षिशिरोमुख — सर्वतोऽक्षिशिरोमुखम् । 254. शिष्ट – यज्ञशिष्ट यज्ञशिष्टाशिनः । 255. शीस-शीतोष्ण-शीतोष्णसुखदुःखेषु । 256. शीतोष्ण-शीतोष्ण सुखदुःख-शीतोष्णसुखदुःखदाः । 257. शील-स्वप्नशील – अतिस्वनशीलस्य । शस्त्र - नानाशस्त्र--नानाशस्त्र प्रहरणाः । शाश्वत - शाश्वतधर्म शाश्वतधर्मगोप्ता । शास्त्र - (१) शास्त्रविधान | (२) शास्त्रविहित । ( १ ) शास्त्रविधानोक्तम् । (२) अशास्त्रविहितम् । 269. 270. 271. शुचि - अशुचि-अशुचिताः । शुभ - (१) अशुभ | (२) शुभाशुभ | – ( १ ) शुभाशुभम् । ( २ ) शुभाशुभपरित्यागी; शुभाशुभफलैः । शोक – (१) शोकसंविन्न । (२) हर्षशोक |~-( १ ) शोकसंविनमानसः | ( २ ) इर्ष- शोकान्वितः । स 261. सक्त - असक ( १ ) असतबुद्धिः ( २ ) असतात्मा । 262. सङ्कर-वर्णसङ्कर-वर्णसङ्करकारकैः । 263. सङ्कल्प – (१) कामसङ्कल्प | ( २ ) सन्न्यस्तसङ्कल्प (३) सर्वसङ्कल्प - ( १ ) काम- सङ्कल्पवर्जिताः । ( २ ) असन्न्यस्तसङ्कल्पः । ( ३ ) सर्वसङ्कल्पसन्न्यासी | 264. 265 सत् (Adj.) - (१) असत् । (२) सदसयोनि । (३) सङ्क्राह| – ( १ ) सदसत् । (३) सदसद्योनिजन्मसु । ( ३ ) असद्भाहान् । सत्कार – सत्कारमानपूजा- सत्कारमानपूजार्थम् । 266. 267. 268. सङ्ग – (१) असङ्ग । (२) तृष्णासङ्ग (३) सङ्गदोष -( १ ) असशस्त्रेण । (२) तृष्णासङ्घसमुद्भवम् । (३) जितसङ्गदोषाः | सव - आयुःसत्त्व बलारोग्य सुखप्रीति । - आयुः सत्त्वबला रोग्य सुखप्रीतिविवर्धनाः । सन्म्यस्त – (१) सन्न्यस्तकर्मन् । (२) सन्न्यस्तसङ्कल्प ( १ ) योगसन्न्यस्तकर्माणम् । ( २ ) असन्न्यस्तसङ्कल्पः । सम्म्यासयोग — सन्न्यासयोगयुक्त – सन्न्यासयोगयुक्तात्मा । सम-समदर्शन- सर्वत्र समदर्शनः । संद्धिन — संछिन्नसंशय - ज्ञानसंछिन्नसंशयम् । संप्लुत-संतोदक सर्वतः संप्लुतोदके। संमूढ–संमूढचेतस्- धर्मसंमूढचेताः । 272. 273. 274. संयत - संयतात्मन् असंयतात्मना । 319