पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

103. 104. 105. 106. 1- 107. चित्त - ( १ ) अनेक चित्त । (२) चित्तेन्द्रियक्रिय | - ( १ ) अनेक चित्तविभ्रान्ताः । ( २ ) यतचित्तेन्द्रियक्रियः | Bhagavad gitā Word Index Pt..II-B (a ) 108. चिन्त्य - अचिन्त्य – अचिन्त्यरूपम् । 109. 111. च चर-अचर - चराचरम्; चराचरस्य; सचराचरम् । चर्- गोचर - इन्द्रियगोचराः । चर्या - ब्रह्मचारिन् ब्रह्मचारित्रते । चल–अचल-अचलप्रतिष्ठम् । 112. 113. 114. १ 110. जधन्यगुण – (१) जघन्यगुणवृत्त । (२) जघन्यगुणवृत्ति – ( १ ) जघन्यगुणवृत्तस्थाः । ( २ ) जघन्यगुणवृत्तिस्थाः । 115. 116. 117. 118. चेतसू – (१) अन्यचेतस् । (२) संमूढचेतस् । ( १ ) अनन्यचेताः । ( २ ) धर्म- संमूढचेताः । जन्म - (१) अनेकजन्म । (२) जन्मकर्मफल । (३) जन्मबन्ध । (४) जन्ममृत्युजरा - ( १ ) अनेकजन्मसंसिद्धः । ( २ ) जन्मकर्मफलप्रदाम् । ( ३ ) जन्मबन्धविनिर्मुक्ताः | ."( ( ४ ) जन्ममृत्युजरादुःखैः । जन्ममृन्युजराव्याधिदुःख जन्ममृत्युजराव्याधिदुःखदोष - जन्ममृत्युजराव्याधि- दुःखदोषानुदर्शनम् । जय - अजय-जयाजयौ । जरा - (१) जन्ममृत्युजरा। (२) जरामरण – ( १ ) जन्ममृत्यु दुःखैः । ( २ ) जरामरणमोक्षाय | जाल - मोहजाल – मोहजालसमावृताः । जुष्ट - आर्यजुष्ट – अनार्यजुष्टम् । ज्ञा–क्षेत्र श– क्षेत्रक्षेत्रशयोः; क्षेत्र क्षेत्रज्ञसंयोगात् । ज्ञान – (१) अज्ञान | ( २ ) अध्यात्मज्ञान । (३) ज्ञानयोग । (४) ज्ञानविज्ञान | ( ५ ) ज्ञानविज्ञानतृप्त । (६) ज्ञानामि । (७) सर्वज्ञान | (८) स्वाध्यायज्ञान । -(१) अज्ञानजम्; अज्ञान विमो हिताः; अज्ञानसम्भूतम् अज्ञानसम्मोहः । ( २ ) अध्यात्मज्ञान- नित्यत्वम् । ( ३ ) ज्ञानयोगव्यवस्थितिः । ( ४ ) ज्ञानविज्ञाननाशनम्। ( ५ ) ज्ञान- विज्ञानतृप्तात्मा । ( ६ ) ज्ञानाग्निदग्धकर्माणम् | ( ७) सर्वज्ञानविमूढान्। (८) स्वाध्यायज्ञानयज्ञाः । 119. तद्-तद्भाव तद्भावभावितः । सव-तत्त्वार्थ-अतत्वार्थवत् । 120. त 312