पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

80. 81. 82. 83. 84. 86. 85. कृ – (१) अहङ्कार । (२) उद्भवकर । (३) उद्वेगकर । (४) कर्मकृत् । (५) दुष्कर ( १ ) अनहङ्कारः; अहङ्कारविमूढात्मा; दम्भाहकारसंयुक्ताः, निरहङ्कारः; साहङ्कारेण । ( २ ) भूतभावोद्भवकरः । ( ३ ) अनुद्वेगकरम् । (४) अकर्मकृत् । (५) सुदुष्करम् । कृत (Past participal ) – (१) कृतबुद्धिय । (२) कृतात्मन् | – ( १ ) अकृतबुद्धि- यात् । (२) अकृतात्मानः । 87. 88. 89. 90. 91. 92. 93. 94. 95. 96. 97. 98. 99. 100 101. Tertiary Word-Units कार्पण्य-कार्पण्यदोष-कार्पण्यदोषोपहतस्वभावः । कार्य – अकार्य-कार्याकार्यव्यवस्थितौ; कार्याकार्ये । 1 काल - (१) कालानल । (२) देशकाल - ( १ ) कालानलसतिभानि । ( २ ) अदेशकाले । कीर्ति-अकीर्ति-अकीर्तिकरम् । 102. कुल- (१) कुलक्षय | (२) कुलधर्म | – ( १ ) कुलक्षयकृतम्। (२) उत्सन्नकुल- धर्माणाम् । कृत (Noun) – (१) दुष्कृत । (२) सुकृत | – ( १-२ ) सुकृतदुष्कृते । कृत्स्न – (१) कृत्स्नकर्म । (२) कृत्स्नवित् । - ( १ ) कृत्स्नकर्मकृत् । ( २ ) अकृत्स्नविदः । क्रिया -- (१) क्रियाविशेष | (२) चित्तेन्द्रिय किय। (३) पिण्डोदक क्रिया | - ( १ ) किया विशेषबहुलाम् । ( २ ) यतचित्तेन्द्रिय क्रियः । ( ३ ) लुप्तपिण्डोदकक्रियाः । क्रोध - (१) इच्छाभयकोष । (२) रागभयकोष | – ( १ ) विगतेच्छाभयकोषः । ( २ ) वीतरागभयक्रोधः; वीतरागभयक्रोधाः । क्लेश - कायक्लेश – कायक्लेशभयात् । क्षपित क्षपितकल्मष-यज्ञक्षपितकल्मषाः । क्षय - (१) कुलक्षय | (२) लोकक्षय | – ( १ ) कुलक्षयकृतम् | ( २ ) लोकक्षयकृत् । क्षर - अक्षर – अक्षरसमुद्भवम् एकाक्षरम् । क्षेत्र - क्षेत्रज्ञ— क्षेत्रक्षेत्रज्ञयोः; क्षेत्रक्षेत्रज्ञसंयोगात् । क्षेम-योगक्षेम - निर्योगक्षेमः ।. ग गत – (१) गतासु । (२) मगत । (३) सर्वगत | – ( १ ) अगतासून् । ( ३ ) नित्यसर्वगतस्थाणुः | २ ) महतमाणाः । गन्ध - दिव्यगन्ध- दिव्यगन्धानुलेपनम् । गामिन्– अन्यगामिन्– नान्यगामिना । गुण - (१) गुणाभास | (२) वैगुण्य । (३) रजोगुण । -( १ ) सर्वेन्द्रियगुणाभासम् । ( २ ) त्रैगुण्यविषयाः; निस्त्रैगुण्यः । ( ३ ) रजोगुणसमुद्भवः । गो- (१) गोचर । (२) गोमुख । (३) गोरक्ष्य । -- ( १ ) इन्द्रियगोचराः । ( २ ) पण- वानकगोमुखाः । ( ३ ) कृषिगोरक्ष्यवाणिज्यम् । प्राद—सद्भाह–असद्भाहान् । 311