पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

63. उदर - बाहूदरवक्तूनेत्र-- अनेक बाहूदरवक्तूनेत्रम् । 64. उद्भव- उद्भवकर - भूतभावोद्भवकरः । उद्यत - उद्यतायुध- दिव्याने कोद्यतायुधम् । उद्विग्न अनुद्विम– अनुद्विग्नमनाः । उद्वेग-उद्वेगकर–अनुद्वेगकरम् । 65. 66. 67. 68. उपभोग-कामोपभोग कामोपभोगपरमाः । 69. 70. Bhagavadgita Word-Index Pt. II-B (a) 74. 75. 76. 77. उष्ण - ( १ ) अत्युष्ण । (२) शीतोष्ण | - ( १ ) कट्टुमललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । ( २ ) शीतोष्णसुखदुःखेषु । प 71. एक - ( १ ) अनेक । ( २ ) एकथा | - ( १ ) अनेकदिव्याभरणम् अनेकबाहूदरवक्तूनेत्रम्; अनेकदक्कुनयनम्; अनेकवर्णम् अनेकान्द्रुतदर्शनम् दिव्यानेकोद्यतायुधम् | ( २ ) अनेकधा । 78. 79. ऋषि - महर्षि - महर्षिसिद्धसङ्घाः । क 72. कमल – (१) कमलपत्र | (२) कमलासन / ( १ ) कमलपत्राक्ष | ( २ ) कमला- सनस्थम् । 73. कर्मन् – (१) कर्मकृत् । (२) कर्मफल । (३) कृत्स्नकर्म । (४) दग्धकर्मन् । (५) नैष्कर्म्य | (६) ब्रह्मकर्मन् । (७) मत्कर्मन् । (८) सन्यस्तकर्मन् – ( १ ) अकर्मकृत् । (२) कर्मफलल्यागः; कर्मफलत्यागी; कर्मफलप्रेण्ड; कर्मफलसंयोगम् ; कर्मफलहेतुः; कर्म- फलासङ्गम्। ( ३ ) कृत्स्नकर्मकृत् । ( ४ ) ज्ञानादिग्धकर्माणम् | ( ५ ) नैष्कर्म्य- सिद्धिम् । ( ६ ) ब्रह्मकर्मसमाधिना (७) मत्कर्मकृत्; मत्कर्मपरमः । ( ८ ) योग सन्न्यस्तकर्माणम् | 43 कर्मफल- जन्मकर्मफल- जन्मकर्मफलप्रदाम् । कल्मष - (१) क्षपितकल्मष (२) निर्धूतकल्मष / – ( १ ) यशक्षपितकल्मषाः । ( २ ) ज्ञाननिर्घृतकल्मषाः । काञ्चन- लोटाइमकाञ्चन- समलोष्टा इमकाञ्चनः । काम - (१) कामभोग | ( २ ) कामराग। (३) कामसङ्कल्प ( ४ ) कामोपभोग - ( १ ) कामभोगार्थम् । ( २ ) कामरागविवर्जितम्। ( ३ ) कामसङ्कल्पवर्जिताः । ( ४ ) कामोपभोगपरमाः । कामराग-कामरागबलकामरागबलान्विताः । काय - (१) कायक्लेश । (२) वाकायमानस | - ( १ ) कायक्लेशभयात् | ( २ ) यत- बाकायमानसः । 310