पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

37. 38. 39. 40. 41. 42. 43. Tertiary Word-Units भात्मभूत - सर्वभूतात्मभूत- सर्वभूतात्मभूतात्मा । - आत्मसंयम - आत्मसंयमयोग-आत्मसंयमयोगाझी | आत्मसंस्तुति - निन्दात्मसंस्तुति — तुल्यनिन्दात्मसंस्तुतिः । आदि- आदिमध्यान्त- भनादिमध्यान्तम् । आभरण-दिव्याभरण-अनेकदिव्याभरणम् | आभास – गुणाभास - सर्वेन्द्रियगुणाभासम् । आमय – दुःखशोकामय–दुःखशोकामयप्रदाः । 44. आयाम प्राणायाम प्राणायामपरायणाः । 45. आयुध-उद्यतायुध- दिव्यानेकोद्यतायुधम् । 46. 47. 48. 49. 50. 51. आयुस - आयुः सत्त्वबलारोग्यसुखप्रीति । – आयुः सत्त्वबलारोग्यसुखप्रीतिषिवर्धनाः । सर्वारम्भ सर्वारम्भपरित्यागी । आरम्भ आयुःसत्त्वबलारोग्यसुखप्रीति । – आयुः सत्त्व बलारोग्य सुखमीतिविवर्धनाः । आरोग्य आर्य - आर्यजुष्ट-अनार्यजुष्ट । आवृत्ति – पुनरावृत्ति-अपुनरावृत्तिम् । आशय सर्वभूताशय – सर्वभूताशयस्थितः । - 52. आशा-आशापाश आशापाशशतैः । आसन–कमलासन - कमलासनस्थम् । आहार-आहारविहार—युक्ताहार विहारस्य । 53. 54. इ इच्छा - (१) इच्छाद्वेष | (२) इच्छाभयकोष | - ( १ ) इच्छा द्वेषसमुत्थेन । ( २ ) विगतेच्छाभयक्रोधः | 55. 56. इन्द्र- सुरेन्द्र- सुरेन्द्रलोकम् । 57. इन्द्रिय - (१) चित्तेन्द्रियक्रिय । (२) सर्वेन्द्रिय । ( १ ) यतचित्तेन्द्रिय क्रियः । ( २ ) सर्वेन्द्रियगुणाभासम्; सर्वेन्द्रियविवर्जितम् । 58. इषु इष्वास-परमेष्वासः; महेष्वासाः | 59. इष्ट अनिष्ट-इष्टानिष्टोपपत्तिषु । ई 60. ईत - अतीत-गुणांतीतः; द्वन्द्वातीतः । 61. ईश्वर – ( १ ) मद्देश्वर । (२) योगेश्वर । – (१) भूतमहेश्वरम्; लोकमहेश्वरम्; सर्वलोक- महेश्वरम् । (२) महायोगेश्वरः । 62. उदक - (१) पिण्डोदक किया । (२) सप्लुतोदक । – ( १ ) छप्तपिण्डोदकक्रिया: । (२) सर्वतःसंप्लुतोदके । 309