पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14. 15. 16. 17 18. 19. 20. 21. 22. Bhagavad gitā Word-Index Pt. II-B (a ) 29. 30. 31. 32. अन्नसृष्टान–असृष्टानम् । अन्य - (१) अनन्य । (२) अन्यगामिन् । (३) अन्यचेतस् । (४) अन्यदेवता । (५) अन्य - भाकू । (६) अन्यमनस् । – ( १ ) अनन्ययोगेन । ( २ ) नान्यगा मिना । ( ३ ) अनन्य चेताः । ( ४ ) अन्यदेवताभक्ताः । (५) अनन्यभाक् | ( ६ ) अनन्यमनसः । अभ्यास अभ्यासयोग- अभ्यासयोगयुक्तेन । अमृत-यज्ञशिष्टामृत-यज्ञशिष्टामृतभुजः । 23. अवनि- भवनिपाल – अवनिपालसः । 24. अवबोध-स्वप्नावबोध - युक्त स्वप्नावबोधस्य | 33. 34. 35. अम्बर - दिव्य माल्याम्बर-दिव्यमाल्याम्बरधरम् । अंश – तेजोश - तेजोंशसम्भवम् । अयन - परायण-कामक्रोधपरायणाः; तत्परायणाः प्राणायामपरायणाः; मत्परायणः; मोक्षपरायणः श्रुतिपरायणाः । अर्क- दीप्तानलार्क- दीप्तानलार्कद्युतिम् । अर्थ - (१) तत्त्वज्ञानार्थ । (२) तत्त्वार्थ | - ( १ ) तत्त्वज्ञानार्थदर्शनम् | ( २ ) अतत्त्वार्थवत् । 25. अशुभ – शुभाशुभ- शुभाशुभपरित्यागी; शुभाशुभफलैः । 26. अश्मन्- लोष्टाश्मकाञ्चन–समलोष्टाइमकाञ्चनः । 27. अश्रु - अश्रुपूर्ण अश्रुपूर्णाकुलेक्षणम् । 28. असत् – सदसद्योनि- सदसद्योनिजन्मसु । असु —— गतासु–अगता सून् । अख्- इष्वास- परमेष्वासः; महेष्वासाः । अस्मद् (१) अहङ्कारः । (२) अहंवादिन । ( १ ) अनहङ्कारः; अहङ्कारविमूढात्मा; दम्भाहङ्कारसंयुक्ताः; निरहङ्कारः; साहङ्कारेण । ( २ ) अनहंवादी । अइन्- अहोरात्र - अहोरात्रिविदः । आ आकाक्षिन्– फलाक्षिन्– अफलाकाङ्क्षिभिः । आचार-दुराचार सुदुराचारः । आत्मन् – (१) अध्यात्म । (२) अन्तरात्मन् । (३) आत्मभाव । (४) आत्मभूत | (५) आत्मसंस्तुति । (६) कृतात्मन् । (७) विमूढात्मन् । (८) संयतात्मन् ।- ( १ ) अध्यात्मचेतसा; अध्यात्मनित्याः अध्यात्मविद्या; अध्यात्मसंज्ञितम् । (२) प्रव्यथितान्तरात्मा ( ३ ) आत्मभावस्थः । (४) सर्वभूतात्मभूतात्मा । (५) तुल्य निन्दात्मसंस्तुतिः । ( ६ ) अकृतात्मानः । (७) अहङ्कारविमूढात्मा (८) असंयतात्मना । 36. आत्मबुद्धि – आत्मबुद्धिप्रसाद-आत्मबुद्धिप्रसादजम् । 308