पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

If the Index of the Secondary Word-Units in Section A is examined a little closely it will be apparent that amongst those units also there is a large number of compound words. These must also, for the sake of completeness of the Index, be dissolved and their component parts separated and arranged alphabetically. It is therefore proposed to do so in this section and to give along with them the secondary and primary units from which they are obtained. The method by which the com pounds have been dissolved has not been stated in this section but it can be readily ascertained on making a reference to the secondary units in Section A. 1. 2. 3. SECTION B TERTIARY WÓRD UNITS 4. 5. Sub-section (a)-Vulgate Variants अ अक्ष- अक्षिशिरोमुख— सर्वतोऽक्षिशिरोमुखम् । अग्नि - ज्ञानाशि- ज्ञानानिदग्धकर्माणम् । अति ( १ ) अतिमानिता । (२) अतीत । (३) अयुष्ण - (१) नातिमानिता । ( २ ) गुणातीत; द्वन्द्वातीत । ( ३ ) कट्टुम्ललवणात्युष्णतीक्ष्णरूक्ष विदाहिनः । अद्भुत – अद्भुतदर्शन- अनेकाद्भुतदर्शनम् । अधि – (१) अधिदैव । (२) अधिप । (३) अधिभूत । (४) अधियज्ञ | ( ५ ) अध्यात्म | - ( १ ) साधिभूताघिदैवम् | ( २ ) जनाधिपाः; नराधिपम् । ( ३ ) साधिभूताधिदेवम् । ( ४ ) साधियज्ञम् । ( ५ ) अध्यात्मचेतसा, अध्यात्मनित्याः; अध्यात्मविद्या; अध्यात्म- संज्ञितम् । 6. अध्ययन - ( १ ) यशाध्ययन । (२) वेदाध्ययन | ( १- २ ) वेदयज्ञाध्ययनैः । 7. अध्यात्म-अध्यात्मज्ञान-अध्यात्मज्ञाननित्यत्वम् । 8. अनन्त – अनन्तरूप-सर्वतोऽनन्तरूपम् । 9. अनल – (१) कालानल । (२) दीप्तानलार्क | - ( १ ) कालानलसभिभानि । ( २ ) दीप्ता- नलार्कद्युतिम् । 10. अनेक – (१) अनेकचित्त । ( 3 ) अनेकजन्म | – ( १ ) अनेकचित्तविभ्रान्ताः । ( २ ) अनेकजन्मसंसिद्धः । 11. १ अन्त - ( १ ) अनन्त । (२) आदिमध्यान्त । (३) वेदान्त | - ( १ ) अनन्तबाहुम्; अनन्तरूप; अनन्तरूपम् ; अनन्तविजयम्; अनन्तवीर्यः अनन्तवीर्यम् । ( २ ) अनादि- मध्यान्तम् । ( ३ ) वेदान्तकृत् । 12. अंन्तर – ( १ ) अनन्तर । (२) देहान्तर । ( १ ) तदनन्तरम् | ( २ ) देहान्तरप्राप्तिः | 13. अन्तर्- अन्तरात्मन्-प्रव्यथितान्तरात्मा । 307