पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II-A (b) 182. संयोग - ब्रह्मसंयोगम् (विग्रहपद्धत्यै 'ब्रह्मन्' शब्दो दृष्टव्यः) । 183. संशय-असंशयम् न विद्यते संशयो यस्मिंस्तत् । संसर्ग - संसर्गजाः – (विप्रहपद्धत्यै 'जात' शब्दो दृष्टव्यः] । 184. 185. सर्व – ( १ ) सर्वकिल्विषैः । (२) सर्वगात्राणि । (३) सर्वभूतेषु | ( ४ ) सर्वमहाविभूते । (५) सर्वेश्वरः / – (१ - ५ ) [विग्रहपद्धतिभ्यः 'किल्मिष', 'गात्र', 'भूत' (४), 'महाविभूति', 'ईश्वर' (४) शब्दाः क्रमेण दृष्टव्याः] | 186. सर्वशष-सर्वक्षत्रसमागमे (विग्रहपद्धत्ये 'समागम' शब्दो दृष्टव्यः) । 187. सर्वतः - सर्वतः पाणिपादान्तम्- (विग्रहपद्धत्यै 'पाणिपादान्त' शब्दो दृष्टव्यः) | 188. सर्वत्र सर्वत्रासक्तचेतसाम्- ( विग्रहपद्धत्ये 'आसक्तचेतस्' शब्दो दृष्टव्यः) । 189. सर्वांरम्भफल सर्वारम्भफलत्यागी - [विग्रहपद्धत्यै 'त्यागिन्' (२) शब्दो दृष्टव्यः] । सहित सबान्धवान्– (विग्रह पद्धये 'बान्धव' शब्दो दृष्टव्यः) । सहा - असह्यम्-न सह्यम् (सहनयोग्यम्) | 190. 191. 194. 192. सिद्ध-सिद्धव्रताः – (विग्रहपद्धत्यै 'व्रत' शब्दो दृष्टव्यः) । 193. सिद्धि - भात्मसिद्धये - [विग्रहपद्धत्यै 'आत्मन्' (२) शब्दो दृष्टव्यः] । सुख – सुखतन्त्रः - ( विग्रहपद्धत्यै 'तन्त्र' शब्दो दृष्टव्यः ) | सुण्ठु - सुदुस्त्यजान्– (विग्रहपद्धत्यै 'दुस्त्यज' शब्दो दृष्टव्यः) । 196. सूष - दीर्घसूत्रः Srkris (सम्भाषणम्) (विप्रहपद्धत्यै 'दीर्घ' शब्दो दृष्टव्यः) । 197 सेवन-योगसेवनात्- (विप्रहपद्धत्यै 'योग' शब्दो दृष्टव्यः) | 198. स्तम्भ - स्तम्भहर्षसमुद्भवः - (विग्रहपद्धत्यै 'समुद्भव' शब्दो दृष्टव्यः) । 195. 199. स्थिर – (१) स्थिरधीः । (२) स्थिरमशस्य | (३) स्थिरमशः १ – ( १ - ३ ) [विग्रह पद्धतिभ्यः 'धी', 'प्रज्ञा' (१-२) शब्दाः क्रमेण दृष्टव्याः]। 200. स्व (१) स्वकर्मणि । (२) स्वजनान् । (३) स्वधर्मे | - (१३) [विग्रहपद्धतिभ्यः 'कर्मन्' (४), 'जन', 'धर्म' शब्दा: क्रमेण दृष्टव्याः]। 201. 202. 203. हृ हत - विहताः- [विग्रहपद्धत्यै 'विशेष' (२) शब्दो दृष्टव्यः] । हर्ष - (१) स्तम्भहर्षसमुद्भवः । (२) हर्षमन्युभयोधैः । --(१-२ ) [विग्रहपद्धतिभ्यां ‘समुद्भव', 'क्रोध' (३) शब्दौ क्रमेण दृष्टव्यौ] | हेतुक-अहेतुकम्-न हेतुकम् ( हेतुना कृतम् ) | 306