पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

158. 159. 160. विभाग - गुणकर्मविभागतः - [विग्रह 'कर्मन् (२) शब्दो दृष्टव्यः] । 161. V विमुक्त / वि + मुच् (मुच) – (१) कामक्रोधविमुक्तानाम् । (२) रागद्वेषविमुक्तैः ।— (विग्रहपद्धतिभ्यां 'काम' (२), 'द्वेष' (१) शब्दों कमेण दृष्टव्यौ] । 162. विशारद - नानायुद्धविशारदाः – (विप्रहृपद्धत्यै 'नानायुद्ध' शब्दो दृष्टव्यः] । 163. विशेष - (१) विनिश्चितम् । (२) विहृताः । – ( १ ) ( विग्रहपद्धत्यै 'निश्चित' शब्दो दृष्टव्यः) । ( २ ) विशेषेण हृताः विहृताः । 164. 165. 166. 167 168. 169. 170. 171. 172 173. 174. 175 176. Secondary Word-Units विनिर्मुक – (१) कर्मबन्धविनिर्मुक्ताः । (२) कामक्रोधविमुक्तानाम् /- ( १-२ ) [विग्रहपद्धतिभ्यां 'कर्मबन्ध', 'काम' (२) शब्दो क्रमेण दृष्टव्यो]। विनिवृत्तकाम- अध्यात्मविद्या विनिवृत्तकामाः- (विग्रहपद्धयै 'अध्यात्मविद्या' शब्दो दृष्टव्यः) । 177 178. विश्व - विश्वरूप - [विग्रहपद्धस्यै 'रूप' (२) शब्दो दृष्टव्यः] | विषादमोह – विषादमोहाभिभवात् – (विग्रहपद्धत्यै 'अभिभव' शब्दो दृष्टव्यः) । वीर - वीरयोधान्– (विग्रहपद्धत्ये 'योध' शब्दो दृष्टव्यः) । वेद (Noun) - वेदकृत् - [विग्रहपद्धत्यै 'कृ' (२) शब्दो दृष्टव्यः ] । वेदवाद - वेदवादपरा:- [विग्रहपद्धयै 'पर' (२) शब्दो दृष्टव्यः] | व्यक्त — व्यक्ताव्यक्तः- [विग्रहपद्धये 'अव्यक्त' शब्दो दृटव्यः ] | व्यपाश्रयः – मद्वयपाश्रयाः - [विग्रहपद्धत्यै 'मत्' (३) शब्दो दृष्टव्यः] व्यय – अव्ययम् — न व्ययो भवति यस्य सः अव्ययः; तत् अव्ययम् । पुंल्लिङ्गे द्वितीयाया एकवचनमपि अव्ययमेव । व्रत - सिद्धताः- सिद्धानां (कृपा संपादितुं) ये व्रतानि आचरन्ति ते । श शुभ-अशुभासु-न शुभा अशुभा, तालु। शुभाशुभफल – शुभाशुभ फलत्यागी- [विग्रहपद्धत्ये 'त्यागिन्' ( १ ) शब्दो दृष्टव्यः ] | शेष-अशेषाणि -न शेषो यस्मादवशिष्यते तदशेषम् तस्य बहूनि अशेषाणि । श्री - श्रीभगवान् (विग्रहपद्धत्यै 'भगवत्' शब्दो दृष्टव्यः) । सङ्घ - महर्षिसाः- (विग्रहपद्धत्यै 'महर्षि' शब्दो दृष्टव्यः ) | संज्ञा — विसंज्ञः --- [विग्रहपद्धत्यै 'बिगत' (३) शब्दो दृष्टव्यः] | 179. सभ – समदुःखसुखस्वप्नः- (विग्रहपद्धत्यै 'दुःखसुखस्वप्न' शब्दो दृष्टव्यः) । 180. समागम तस्मिन् । सर्वक्षत्रसमागमे - सर्वक्षत्राणां (सर्वेषां क्षत्राणां) समागमः सर्वक्षन्त्रसमागमः 181. समुद्भव – स्तम्भहर्षस मुद्भवः स्तम्भवासी हर्षश्वस्तम्भहर्षो; एतयोर्यस्य समुद्भवः ( उत्पत्तिः) सः । B. G. 1. 20 305