पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word Index Pt. 11 - A (B) 134. मन्यु – हर्षमन्युभयकोषैः- [विग्रहपद्धत्ये 'क्रोध' (३) शब्दो दृष्टव्यः] | 135. मलत्व-निर्मलत्वात् - [विग्रहपद्धत्यै 'निर्गत' (२) शब्दो दृष्टव्यः] | 136. 137. महर्षि - महर्षिसङ्काः- महर्षीणां सङ्घाः । 138. महायोगिन् – महायोगीश्वरः- [विग्रहपद्धये 'ईश्वर' (२) शब्दो दृष्ट॑व्यः] 139. मद्दत् - (१) महर्षयः । (२) महाराज | (३) महेष्वासः (१) (विपद्धये 'ऋषि' शब्दो दृष्टव्यः) । (२) महाराजन् महाराज ( ३ ) (विमदपद्धत्यै 'इष्वास' शब्दो दृष्टव्यः) । 140. 141. मान - मानावमानयोः– (विप्रहपद्धत्यै 'अवमान शब्दो दृष्टव्यः) । मानस - नियतमानसः -- (विग्रहपद्धत्ये 'नियत' शब्दो दृष्टव्यः) | माला - दिव्यमालाम्बरधरम् (विप्रहपद्धत्यै 'अम्बर' शब्दो दृष्टव्यः) । 143. मुद्दुस् मुहुर्मुहुः --मुहुः मुहुः ( पुनः पुनः) । 142. - 144. मोद-मोहात्मा - [विग्रहृपद्धत्यै 'आत्मन् (५) शब्दो दृष्टव्यः ] | य महाविभूति – सर्वमहाविभूते- सर्वेषां (विभूतीन) महाविभूति (महती विभूतिः) सर्वमहाविभूतिः; सर्वमहाविभूते इति संबोधनम् । 145 यत / यम्-अयतः - न यतः । 146. युष्मद्-See त्वत्, 147. योग- योगसेवनात्-योगस्य सेवनात् । 148. योगिन्– योगीश्वर- [विग्रहपद्धत्यै 'ईश्वर' (३) शब्दो दृष्टव्यः) । 149. योध- वीरयोधान्-वीराः योधाः वीरयोधाः, तान् । 152. 153. र 150. रजस्- रजःप्रवृत्तः- (विग्रहपद्धत्ये 'प्रवृत्ति' शब्दो दृष्टव्यः) | 151. रति - विरक्ताः-विगता रतिः येषां ते 154. 155 रवि - रविकरा:- (विप्रहपद्धत्यै 'कर' शब्दो दृष्टव्यः) । राग - रागद्वेषविमुक्तै:- [विग्रहपद्धत्यै 'द्वेष' (१) शब्दो दृष्टव्यः] । राजन् - महाराज - [विग्रहपद्धत्ये 'महत्' (२) शब्दो दृटव्यः ] | रूप – (१) नानारूपैः । (२) विश्वरूप । – ( १ ) ( विग्रहपद्धत्यै 'नाना' शब्दो दृष्टभ्यः) । ( २ ) विश्वमेव रूपं यस्य सः विश्वरूपः; संबोधने विसर्गलोपः । 156. लोक - लोकश्रये -- (विप्रपद्धये 'श्रय' शब्दो दृष्टव्यः ) | व 157. विगत - (१) विगतेच्छाभयद्वेषः । (२) विरक्ताः । (३) विसंज्ञः | -( १-२ ) (विग्रह- पद्धतिभ्यां 'इच्छा', 'रति' शब्दी क्रमेण दृष्टव्यौ) । (३) विगता संज्ञा (संवेदनबुद्धिः) यस्य सः विसंज्ञः । 304