पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units पर्युत्थान--पर्युत्थानात्मकम् – (विग्रहपद्धत्यै 'आत्मक’ शब्दो दृष्टभ्यः) । पाणिपादान्त सर्वतः पाणिपादान्तम् सर्वतः पाणिपादान्तम् [पाणिपादौ (पाणी व पादौ च)] अन्ते यस्य तत् ] | 114. पाप - पापकर्मभिः -- [विग्रहृपद्धत्यै 'कर्मन्’ (३) शब्दो दृष्टव्यः] । 115. पिशाच- भूतप्रेत पिशाचान्-भूतानि प्रेताः पिशाचाथ, एतेषां समाहारः भूतप्रेत- पिशाचाः, तान् । पुनर् - पुनर्जन्म - ( विग्रहपद्धत्यै 'जन्म' शब्दो दृष्टव्यः) । 112. 113. 116. 117. प्रकृति - भूतप्रकृतिम् --भूतानां प्रकृतिः भूतप्रकृतिः, ताम् । 118. प्रशा-(१) स्थिरप्रज्ञस्य | (२) स्थिरमशः (१-२ ) स्थिरा प्रज्ञा यस्य सः स्थिर- प्रशः तस्य स्थिरमज्ञस्य । 119. 120. 121. 122. 123 124. 125. 126. 127. 131. प्रभाव - अप्रतिभप्रभावः (विग्रहपद्धत्यै 'अप्रतिम' शब्दो दृष्टव्यः) | प्रविष्ट - खच्छरीरप्रविष्टा:-~~ (विग्रहपद्धत्यै 'त्वच्छरीर' शब्दो दृष्टव्यः) । प्रवृत्ति - रजःप्रवृत्तः --रजसः प्रवृत्तिः ( उद्भवः) यस्य सः । प्रेक्षिन्-छिद्रप्रेक्षी- (विप्रहपद्धत्यै 'छिद्र' शब्दो दृष्टव्यः ) | प्रेत- भूतमेत पिशाचान्-(विग्रहपद्धत्यै 'पिशाच' शब्दो दृष्टव्यः) । 132. 133 श्र बन्धन – निराशीर्बन्धना:- (विग्रहपद्धयै 'निराशी' शब्दो दृष्टव्यः) । बहुल - (१) क्रियाविशेषबहुलाः । (२) क्लेशबहुलम् /- (१-२ ) (विप्रहपद्धतिभ्यां 'क्रियाविशेष', 'क्लेश' शब्दों क्रमेण दृष्टव्यौ) | बान्धव - सबान्धवान् बान्धवैः सहिताः सबान्धवाः, तान् । ब्रह्मन्– ब्रह्मसंयोगम् ब्रह्मणः ब्रह्मणा वा, संयोगः ब्रह्मसंयोगः, तम् । 128. 129. भगवत्-श्रीभगवान् 130. भ भक्त - मद्भक्तः यत् (मम) भक्तः । श्रीयुक्तः, श्रीमान् वा, भगवान् | भय - (१) विगतेच्छाभयद्वेषः । (२) हर्षमन्युभयोधैः । – (१-२ ) [विग्रहपद्धतिभ्यां 'इच्छा', 'ष' (३) शब्दो क्रमेण दृष्टव्यौ] | भूत - (१) भूतप्रामम् । (२) भूतप्रकृतिम् । (३) भूतप्रेतपिशाचान् । (४) सर्वभूतेषु - ( १ - ३ ) (विग्रहपद्धतिभ्यः 'ग्राम', 'प्रकृति' 'पिशाच' शब्दा: क्रमेण दृष्टन्या)। ( ४ ) सर्वाणि भूतानि सर्वभूतानि, तेषु सर्वभूतेषु । भोग-भोगेश्वर्यगती:-(विग्रहपद्धत्यै 'ऐश्वर्य' शब्दो दृष्टव्यः) | म मत् (अस्मद् ) – ( १ ) मदाश्रितः । (२) मद्भक्तः । (३) मद्यपाश्रयाः । -( १-२ ) [विग्रहपद्धतिभ्यां 'आश्रित' (२), 'भक्त' शब्दो क्रमेण दृष्टव्यौ] | ( ३ ) मत् (मम) व्यपायो यैर्गृहीतस्ते । 303