पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II-A (b) 91. द्वेष – (१) रागद्वेष विमुक्तैः। (२) विगतेच्छाभयद्वेषः ।– (१) रागात् द्वेषाच्च ये विमुक्ताः ते रागद्वेषविमुक्ताः, तैः रागद्वेषविमुक्तैः । (२) (विप्रहपद्धत्यै 'इच्छा' शब्दो दृष्टव्यः) । 92. 93. 94. 95. 96. न 97. न* - (१) अकिञ्चित्कम् । (२) अकृत्स्नवित् । (३) अचलः । (४) अचिन्त्यकर्मा । (५) अचिन्त्यरूपम् । (६) अचेतनम् । (७) अशः । (८) अनुवम् । (९) अनभिलक्षितः । (१०) अनवेक्ष्य । (११) अनादिमान् । (१२) अनिच्छमानः । (१३) अनुत्तमम् । (१४) अयतः । (१५) अव्ययम् । (१६) अशुभासु । (१७) अशेषाणि । (१८) अस ह्यम् । (१९) असंशयम् । (२०) अहेतुकम् । नन्दन – कुरुनन्दन -- ( विग्रहपद्धत्ये 'कु' शब्दो दृष्टव्यः) । नाना-नानारूपैः-नाना (विविधैः) रूपैः । 98 99, 100. धन-धनञ्जय – (विप्रहपद्धत्यै 'जि ( जय्)' शब्दो दृष्टव्यः) । धर्म - स्वधर्मे – स्वस्य (स्वकीयः) धर्मः स्वधर्मः, तस्मिन् । धी- स्थिरर्धीः- स्थिरा धीः यस्य सः । - धृ - दिव्यमालाम्बरधरम् - (विग्रहपद्धत्यै 'अम्बर' शब्दो हटव्यः) । ध्रुव अध्रुवम्-न ध्रुवम् । नानायुद्ध - नानायुद्धविशारदाः -- नानायुद्धेषु [नाना (विविधानि) युद्धानि नानायुद्धानि तेषु] ये विशारदाः (निष्णाताः) ते । 101. नाश- अतिक्रमनाशः - (विप्रहपद्धत्यै 'अतिक्रम' शब्दो दृष्टव्यः) | 102 नियत - नियतमानसः - नियतं मानसं येन, यस्य वा, सः । 103. 104. निराशी-निराशीर्बन्धना:-नैराश्यानि (निर्गता आशा येभ्यः तानि) बन्धनानि येषां ते । निर्गत - (१) निरन्तरा । (२) निर्मलत्वात् (१) (विग्रहपद्धत्यै 'अन्तर' शब्दो दृष्टव्यः) । निर्गतः मलः यस्मात् तभिर्मलम्, तत्त्वं निर्मलत्वम् तस्मानिर्मलत्वात् । 105. निर्धीतकल्मष - ज्ञाननिर्घोतकल्मषाः – (विग्रहपद्धये 'ज्ञान' शब्दो दृष्टव्यः) | निश्चित – विनिश्चितम् - विशेषण निश्चितम् । 106. 107. निष्ठत्व - अध्यात्मज्ञाननिष्ठत्वम् (विग्रहपद्धत्यै 'अभ्यात्मज्ञान' शब्दो दृष्टव्यः) । 108 प पर - ( १ ) परात्मसु । (२) वेदवादपराः ।– (१) [विग्रहपद्धत्यै ‘आत्मन्' (४) शब्दो दृष्टभ्यः] (२) वेदवादे (वेदसम्बन्धिनः बादः बेदवादः तस्मिन्) पराः (ऐकान्तिकस्वेन रताः) वेदवादपराः । 109. परधर्म - परधर्मोदयात् (विग्रहपद्धत्यै 'उदय' शब्दो दृष्टव्यः) | 110. परम- परमेश्वरम् - [विग्रहपद्धत्ये 'ईश्वर' (१) शब्दो दृष्टव्यः] । 111. परम्परा – परम्पराख्यातम् (विप्रहपद्धल्यै 'आख्यात' शब्दो दृष्टव्यः) । For the dissolution of the compounds see the respective other words comprised therein. 302