पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units 69. चेतन-अचेतनम्न चेतनं विद्यते यस्मिन् सोऽवेतनः तम् । 70. छिद्र - छिद्रप्रेक्षी-छिद्राणां प्रेक्षणे यस्य (सततं ) दृष्टिः सः | 71. 72. 73. 74. 75. 76. 77. 79 80. 81. 82. जनस्वजनान्स्वान् जनान् । जन्म- पुनर्जन्म – पुनः यज्जन्म भवति तत् । जम्मकर्मफल - जन्मकर्मफलेप्सवः (विप्रहपद्धत्यै 'इप्स' शब्दो दृष्टव्यः) । जागरत् ( जाग्रत् ) - अतिजागरतः - [विपद्धयै 'अति' (१) शब्दो दृष्टव्यः ] | जात / जन् (जा) संसर्गजाः - संसर्गाज्जाताः । 78. ज्ञान 83. 84. 85. जि (जयू ) - धनञ्जय – धनं जित्वा यो तस्य मध्येऽतिष्ठत् सः धनञ्जयः; संबोधने विसर्गलोपः। श- (१) अज्ञः । (२) क्षेत्रज्ञम् | - (१) न ज्ञः । ( न जानातीति) । (२) (विग्रहपद्धत्ये 'क्षेत्र' शब्दो दृष्टव्यः) । ज्ञाननिर्धीतकल्मषाः -- ज्ञानेन निर्घोतकल्मषाः येषां ते) । (निःशेषेण घौतानि कल्मषानि तन्त्र - सुखतन्त्रः – सुखेन तन्त्रं प्रसार्य य आस्ते, सुखेन तन्त्रं प्रसार्यते येन वा सः । तृदुस्तरः दुःखेन यः तीर्यते सः । तेजस्यत्तेजसा - - वत्, (तव) तेजः त्वत्तेजः, तेन । त्यागिन् – (१) शुभाशुभफलत्यागी । (२) सर्वारम्भफलत्यागी -- - (१) शुभाशुभ फलानि शुभफलानि ( शुभानि फलानि) अशुभफलानि ( अनुभानि फलानि ) च यस्त्यजति सः शुभाशुभफलत्यागी । (२) सर्वारम्भफलानि [ सर्वारम्भानां (सर्वेषां आरम्भाणां) फलानि] यो त्यजति स सर्वारम्भफलल्यागी । - चय–लोकत्रये - लयाणां लोकानां समाहारः लोकत्रयम्, तस्मिन् । त्वच्छरीर-त्वच्छरीरम विष्टाः त्वत् (तब) शरीरे ये प्रविष्ठाः ते । त्वत् (युष्मद् ) - (१) त्वत्तेजसा । (२) त्वदन्यः | ( १-२ ) ( विग्रहपद्धतिभ्यां 'तेजस्', 'अन्य' शब्दो क्रमेण दृष्टव्यौं) । 86. दिव्य-दिव्यमालाम्बरधरम् (विग्रहपद्धयै 'अम्बर' शब्दो दृष्टव्यः) । दीर्घ-दीर्घसूत्रः- दीर्घ सूत्रं यस्य सः | 87. 88. दुःख - (१) दुष्करम् । (२) दुस्तरः - (१-२ ) [विग्रहपद्धतियां (१), 'तू' शब्दो क्रमेण दृष्टव्यो] | 89. दुःखसुखस्वप्न - समदुःखसुखस्वनः समाः दुःखस्यमाः (दुःखानां स्वप्नाः), सुखस्वप्नाः (सुखानां स्वप्नाः) च यस्य सः । 90. दुस्त्यज- सुदुस्त्यजान्– मुटु दुःखेन ये व्यज्यन्ते ते सुदुस्तयजाः, तान् । 301