पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II-A (b) 47. काम - (१) कामक्रोधमयः । (२) कामकोधविमुक्तानाम् / - ( १ ) कामश्व असौ क्रोधव कामक्रोधौ, तन्मयः कामक्रोधमयः । (२) कामक्रोधाभ्यां (कामच असौ क्रोधश्च- कामक्रोधौ ताभ्यां) ये विमुक्ताः ते कामक्रोधविमुक्ताः तेषाम् कामक्रोध- विमुक्तानाम् । 48. किम् - (१) किमाचारः । (२) किमात्मा । – (१-२ ) [विग्रहपद्धतिभ्यां 'आचार', 'आत्मन्' (३) शब्दो कमेण दृष्टव्यो]। 49. किञ्चित्क- अकिञ्चित्कम्-न किञ्चित्कम् (किञ्चित् करोतीति) । 50. किल्बिष- सर्वकिल्विषैः सर्वैः किल्विषैः । 51. 52. कुरु-कुरुनन्दन - कुरूणां नन्दनः कुरुनन्दनः; संबोधने विसर्गलोपः । कृ - (१) दुष्करम् । (२) वेदकृत् । - ( १ ) दुःखेन यत्क्रियते तदुष्करम् । (२) वेदाः अनेन कृता इति वेदकृत् । 53. कृत्स्नवित्-अकृत्स्नवित – ( कृत्स्नं वेत्तीति कृत्स्नवित् ), न कृत्स्नवित, अकृत्स्नवित् । 54. कृपा – कृपागृहीतः -- कृपया गृहीतः (अभिभूतः) । 55. क्रियाविशेष – क्रिया विशेषबहुलाः– क्रियाविशेषाणि [क्रियाणां विशेषाणि (विशिष्टाः क्रियाः)] बहुलानि ये करणशीला: (तत् करणे रताः) ते । 56. क्रोध - (१) कामक्रोधमयः । (२) कामक्रोधविमुक्तानाम्। (३) हर्षमन्युभयकोषैः।— ( १ - २ ) [विग्रहपद्धतिभ्यां 'काम' (१-२) शब्दो क्रमेण दृष्टव्यौ] । ( ३ ) हर्षच मन्युश्च भयं च क्रोधश्च एतेषां समाहारः हर्षमन्युमयक्रोधाः, 57. क्लेश-क्लेशबहुलम् - बहुलो क्लेशो भवति यत्करणात्तत् । 58. क्षेत्र—-क्षेत्रशम्-क्षेत्रं जानातीति क्षेत्रशः, तम्। 59. क्षुद्र - कलुषक्षुद्रः (विग्रहपद्धत्यै 'कळुष' शब्दो दृष्टव्यः) । ग 60. गति – भोगेश्वर्यगती:- (विग्रह पद्धत्यै 'ऐश्वर्य' शब्दो दृष्टव्यः) | 61. गाव सर्वगात्राणि-सर्वाणि गात्राणि ।। 62. 63. 64 गुण (१) गुणकर्मविभागतः । (२) गुणायें | - (१ - २ ) (२), 'अर्थ' शब्दौ क्रमेण दृष्टव्यौ]। गृहीत — कृपागृहीतः - (विग्रहपद्धयै 'कृपा' शब्दो दृष्टब्यः)। ग्राम - भूतप्रामम् - भूतानां ग्रामः भूतप्रामः तम् । च [विग्रहपद्धतिभ्यां 'कर्मन्’ 65. चल-अचल:-न चलः । 66. चित्त - अनेक चित्तः- (विग्रहपद्धत्यै 'अनेक' शब्दो दृष्टव्यः) | 67. चिन्त्यकर्मन्-अचिन्त्यकर्मा-न चिन्त्यकर्मा (चिन्त्यं चिन्तनयोग्यं कर्म यस्य सः) । 68. चिन्त्यरूप – अचिन्त्यरूपम्-न चिन्त्यरूपः (चिन्त्यं चिन्तनयोग्यं रूपं यस्य सः ) अचिन्त्यरूपः, तम् । 300