पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Tertiary Word-Units 121. तत्वज्ञान-तत्त्वज्ञानार्थ- तत्त्वज्ञानार्थदर्शनम् । 122. तृप्त - ज्ञानविज्ञानतृप्त - ज्ञानविज्ञानतृप्तात्मा । 123. तृष्णा- तृष्णासङ्ग-तृष्णासङ्गसमुद्भवम् । 124. तेजस्— तेजोंश—तेजोशसम्भवम् । 125 त्रि – (१) त्रैगुण्य | (२) त्रैलोक्य | - ( १ ) त्रैगुण्यविषयाः; त्रिगुण्यः | ( २ ) त्रैलोक्यराज्यस्य | द 126. दग्ध - दग्धकर्मन्- ज्ञानाग्निदग्धकर्माणम् । 127. दंष्ट्रा- बहुदंष्ट्रा-बहुदंष्ट्राकरालम् । 128. दर्शन – (१) अद्भुतदर्शन | (२) समदर्शन | – ( १ ) अनेकाद्भुतदर्शनम् । ( २ ) सर्वत्र- समदर्शनः । 129. दिव्य – (१) दिव्यगन्ध । (२) दिव्यमाल्याम्बर। (३) दिव्याभरण | – ( १ ) दिव्य- गन्धानुलेपनम् । ( २ ) दिव्यमाल्याम्बरधरम् । ( ३ ) अनेकदिव्याभरणम् | 130. 131. 132. 133. 138. 139. दीप्त - (१) दीप्तहुताश | ( २ ) दीप्तानलार्क । – ( १ ) दीप्तहुताशवम् । ( २ ) दीप्ता- नलार्कयुतिम् । दुषित – दौर्बल्यम्- हृदयदौर्बल्यम् । 134. दुःखशोक – दुःखशोकामय - दुःखशोकामयप्रदाः । 135. दृश् - दुर्दर्श – सुदुर्दर्शम् । 136. दृष्ट-दृष्टपूर्व–अदृष्टपूर्वम् अदृष्टपूर्वाणि । 137. 140. 141. दुष्ट – (१) दुराचार । (२) दुष्कृत - ( १ ) सुदुराचारः । ( २ ) सुकृतदुष्कृते । दुःख - (१) दुर्दर्श । (२) दुर्लभ । (३) दुष्कर । (४) दुःखसुख । (५) सुखदुःख - ( १ ) सुदुर्दर्शम् । ( २ ) सुदुर्लभः । ( ३ ) सुदुष्करम् । ( ४ ) समदुःखसुखम् ; समदुःखसुखः । ( ५ ) शीतोष्णसुखदुःखेषु, सुखदुःखसंज्ञैः । देव - अधिदैव-साधिभूताधिदेवम् । देवता – अन्यदेवता -अन्यदेवताभक्ताः । देश – (१) देशकाल । (२) विवित्तदेश | ( १ ) अदेशकाले । ( २ ) विवितदेश- सेवित्वम् । देह- देहान्तर-देहान्तरमाप्तिः । दोष – (१) कार्पण्यदोष । (२) जन्ममृत्युजराव्याधिदुःखदोष (३) सहदोष | - ( १ ) कार्पण्यदोषोपहृतस्वभावः । (२) जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् । (३) जित- सहदोषाः । 142. द्वन्द्व - द्वन्द्वमोह- द्वन्द्वमोहविनिर्मुक्ताः । 143. द्विधा - द्विधाभाव - छिन्नद्वैधाः । 313