पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6. 7. 8. 9. 10. 11. 12. 13. 14. 15. 16. 17. 18. 19. 20. 21. 22. 23. 24. +25. 26. 27. 28. 29. 30. Bhagavadgita Word-Index Pt. II-A (b) अनेक – अनेकचित्तः- अनेकेषु (न एकमनेकम् तस्य बहूनि अनेकानि, तेषु ) चित्तं यस्य सः । अन्त – अत्यन्तम् - [विग्रहपद्धत्यै 'अति' (३) शब्दों दृष्टव्यः ] | अन्तर-- निरन्तरा - निर्गतमन्तरं यस्याः सा । अन्तरात्मन्- उपहतान्तरात्मा - उपहृतः अन्तरात्मा ( योऽन्तईदये तिष्ठति स आत्मा) यस्य सः । अन्न - अमृष्ठानम् - अमृष्ट (न मृष्टं) अनं यस्मिन्सः अमृष्टानः तम् । अन्य – त्वदन्यः -- त्वत् (तुभ्यं ) अन्यः | अप्रतिम अप्रतिम प्रभावः - अप्रतिमः (न प्रतिमा विद्यते यस्य सः) प्रभावो यस्य सः । अभिभव – विषादमोहाभिभवात् - विषादमोहस्य (विषादेन जनितः मोहः विषादमोहः, तस्य ) अभिभवः विषादमोहाभिभवः तस्मात् । अभिमान – अभिमानात्मा - अभिमानः आत्मा यस्य सः । अभिलक्षित - अनभिलक्षितः न अभिलक्षितः । अमृष्ट – अमृष्टानम् - ( विग्रहपद्धत्यै 'अन्न' शब्दो दृष्टव्यः ) | अम्बर- दिव्यमालाम्बरधरम् - दिव्यानि मालाम्बराणि (मालाः अम्बराणि च ) येन धृतानि स दिव्यमालाम्बरधरः तम् । अर्थ- गुणार्थे—गुणेभ्यः इदं इति । अवमान – मानावमानयोः– मानश्च अवमानश्च मानावमानौ, तयोः । अवेश्य – अनवेक्ष्यन अवेक्ष्य । अव्यक्त-व्यक्ताव्यक्तः - व्यक्तथ अव्यक्तथ | अशत् (? अश्नत् ) - अत्यशतः -- | -[विग्रहपद्धत्ये 'अति' (४) शब्दो दृष्टव्यः] | "} असग्राह-असद्ग्राहाश्रिताः – असद्ग्राहान् [ ( न सत् असत् तस्य बहुवः असन्तः) असन्तः प्राहाः असद्ग्राहाः, तानू] ये आश्रिताः ते । अस्मद्- See मत्. आ आवयास- परस्पराख्यातम्-परम्परया आख्यातम् । आचार - किमाचारः - किं (कीदृशः) आचारोऽस्य । आत्मक-पर्युत्थानात्मकम् - पर्युत्थानमात्मा यस्य तत् । आत्मन्- (१) अभिमानात्मा । (२) आत्मसिद्धये । (३) किमारमा । (४) परात्मसु । (५) मोहात्मा /- ( १ ) (विग्रहपद्धत्यै 'अभिमान' शब्दो दृष्टव्यः) । ( २ ) आत्मनः सिद्धिः आत्मसिद्धिः, तस्यै आत्मसिद्धये । ( ३ ) किम् (वस्तु) आत्मा अस्य भवति इति किमात्मा । ( ४ ) परेषामात्मानः परात्मानः तेषु परात्मसु । ( ५ ) मोह एव, मोहाभिभूतः वा, आत्मा यस्य सः मोहात्मा | आदिमत् – अनादिमान्–न आदिमत् अनादिमत् । अनादिमानिति पुंलिङ्गस्यैकवचनम् । आश्रित - (१) असद्माहाश्रिताः । (२) मदाश्रितः - ( १ ) (विपद्धत्यै 'असद्प्राइ' शब्दो दृष्टव्यः) । ( २ ) मत् (माम् ) आश्रितः मदाश्रितः । 298