पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units 1092. हित - (१) अहिताः । (२) प्रियहितम् । (३) सर्वभूतहिते । (४) हितकाम्यया |--- (१) [हितं (परहितं) ये कुर्वन्ति, इच्छन्ति वा, ते हिताः] न हिताः अहिताः । (२४) [विग्रहपद्धतिभ्यः 'प्रिय' (६), 'सर्वभूत' (३), 'काम्या' शब्दाः क्रमेण दृष्टव्याः] । 1093. द्दिम - हिमालयः- [विग्रहपद्धत्यै 'आलय' (२) शब्दो दृष्टव्यः] । 1094. 1095 1096. 1097 1098. 1099. हिंसा - (१) अहिंसा । (२) हिंसात्मक : – (१) न हिंसा (हिंसाया: अभावः) । (२) [विग्रहपद्धत्यै ‘आत्मक’ (५) शब्दो दृष्टव्यः ] | ह्रींन – (१) मन्त्रहीनम् । (२) विधिनम् |– ( १-२ ) [विग्रहपद्धतिभ्यां 'मन्त्र', 'विधि' (२) शब्दो क्रमेण दृष्टव्यौ] । हृत – हृतज्ञानाः – [विग्रहपद्धत्यै 'ज्ञान' (२१) शब्दो दृष्टव्यः]। हृदय - हृदयदौर्बल्यम् – (विग्रहपद्धत्यै 'दौर्बल्य' शब्दो दृष्टव्यः)। हृद् - (१) हृत्स्थम् । (२) हृद्देशे | – (१२) [विग्रहपद्धतिभ्यां 'स्थित' (२९), 'देश' शब्दो क्रमेण दृष्टव्यौ] हृषीक – (१) हृषीकेश । (२) हृषीकेशम् । (३) हृषीकेशः | – ( १ - ३ ) [ विग्रहपद्ध- तिभ्यः 'ईश' (७-९) शब्दाः क्रमेण दृष्टव्याः] | 1100. हृष्ट- हृष्टरोमा- [विग्रहपदत्यै 'रोमन्' (३) शब्दो दृष्टव्यः] 1101. हेतु - (१) कर्मफलहेतुः । (२) फलहेतवः (१-२ ) [विग्रहपद्धतिभ्यां 'कर्मफल' (५), 'फल' (५) शब्दौ क्रमेण दृष्टव्यो] । 1102. हैतुक - (१) अहेतुकम् । (२) कामर्हेतुकम् – (१) ( न कश्चिदपि हेतुर्यस्मिन्विद्यते तत् हेतुकम् ) न हैतुकम् अद्वैतुकम् । (२) [विग्रहपद्धत्यै 'काम' (१४) शब्दो दृष्टव्यः] Sub Section (b ) - Kāśmir Recension N.B.- The previous words to which references have been made in this sub-section are those occurring in itself. अ 1. अति – (१) अतिजागरतः । (२) अत्यद्भुतम् । (३) अत्यन्तम् । (४) अत्यशतः | – (१) अतिशयेन यो जागतिं स अतिजागरत् ( 2 अतिजाग्रत्), तस्य अतिजागरतः ( ? अतिजामतः) । (२) अतिशयेन अद्भुतम् अत्यद्भुतम् । (३) अन्तमतिक्रम्य यतिष्ठति तदत्यन्तम् । (४) अतिशयेन यो अश्नाति स अत्यशत् ( 2 अत्यनत् ), तस्य अस्यशतः (? अत्यश्नतः) । 2. अतिक्रम – अतिक्रमनाशः – अतिक्रमस्य नाशः । 3. अद्भुत - अत्यद्भुतम् - [विग्रहपद्धत्यै 'अति' (२) शब्दो दृष्टव्यः] 4. अध्यात्मज्ञान–अध्यात्मज्ञाननिष्ठत्वम् अध्यात्मज्ञाने (आत्मविषयकं ज्ञानं अध्यात्मज्ञानम्, तस्मिन्) निष्ठा अध्यात्मज्ञाननिष्ठा, तस्याः भावः । अध्यात्मविद्या - अध्यात्मविद्याविनिवृत्तकामाः - अध्यात्मविद्यया (आत्मनि तात्पर्य यस्याः विद्यायाः सा अध्यात्मविद्या तया) (अध्यात्मविद्या परिशीलनेन) विनिवृत्तकामाः (विनिवृताः कामाः येषां ते) । 5. 297