पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II -A (a) 1072 स्पर्श - (१) बाह्यस्पर्शेषु । (२) मात्रासः । - ( १-२ ) (विप्रहपद्धतिभ्यां 'माझ', ‘मात्रा' शब्दो क्रमेण दृष्टव्यौ) । 1073. स्पृश्- नमःस्पृशम् - (विग्रहपद्धये 'नभस्' शब्दो दृष्टव्यः) । 1074. स्पृहा (१) निःस्पृहः । (२) विगतहः (१-२ ) [विग्रहपद्धतिभ्यां 'निर्गत' (१८), 'विगत' (४) शब्दो क्रमेण दृष्टव्यौ] । 1075 1076. 1077 1078 स्मृति – (१) स्मृतिभ्रंशात् । (२) स्मृतिविभ्रमः | - (१-२ ) (विग्रहपद्धतिभ्यां 'अंश', 'विभ्रम' शब्दो क्रमेण दृष्टव्यो ) । ख - (१) स्वकर्मणा । (२) स्वचक्षुषा । (३) स्वजनम् । (४) स्वतेजसा । (५) स्व- धर्मम् । (६) स्वधर्मः । (७) स्वधर्मे । (८) स्वमान्धवान् | (९) स्वभावः । (१०) स्वस्थः । —( १–१० ) [विपद्धतिभ्यः 'कर्मन्' (४१), 'चक्षुस्' (३), 'जन' (४), 'तेजस्' (२), 'धर्म' (१८-२०), 'बान्धव', 'भाव' (१३), "स्थित ' (२८) शब्दाः क्रमेण दृष्टव्याः] | खकर्म–स्वकर्मनिरतः- [विग्रहपद्धत्यै 'निरत' शब्दो दृष्टव्यः] | स्वप्नशील – अतिस्वमशीलस्य - [विग्रहपद्धत्यै 'अति' (२) शब्दो दृष्टव्यः] 1079. स्वप्नावबोध - युक्तस्वप्नावबोधस्य - [विग्रहपद्धत्ये 'युक्त' (११) शब्दो दृष्टव्यः] | स्वभाव – (१) कार्पण्यदोषोपहतस्वभावः । (२) स्वभावजम् । (३) स्वभावजा । (४) स्वभावजेन । (५) स्वभावनियतम् । (६) स्वभावप्रभवैः ।– (१-६) [विप्रपद्ध- तिभ्यः 'उपद्दत' (२), 'जात' (१३-१५), 'नियत' (४), 'प्रभव' (२) शब्दाः क्रमेण दृष्टव्याः] । 1080. 1081. स्वर् –स्वर्गतिम् - [विमइपद्धस्यै 'गति' (४) शब्दो दृष्टव्यः]। 1082. स्वर्ग - (१) स्वर्गद्वारम् । (२) स्वर्गपराः । (३) स्वर्गलोकम् / – (१-३) [विग्रह- पद्धतिभ्यः 'द्वार' (५), 'पर' (१८), 'लोक' (१०) शब्दाः क्रमेण दृष्टव्याः] | 1083 स्वर्ग्य-अस्वर्ग्यम् - न स्वर्ग्यम् । ( न स्वर्गलोकप्राप्तिकरम् ) । 1084. 1085 स्वाध्याय – स्वाध्या याभ्यसनम् (विग्रहपद्धयै 'अभ्यसन' शब्दो दृष्टव्यः) | स्वाध्यायज्ञान - स्वाध्यायज्ञानयज्ञाः -- [विग्रहपद्धत्यै 'यज्ञ' (२१) शब्दो दृष्टव्यः] द्व 1086. इन् - (१) अहत्वा । (२) कुलघ्नानाम् । (३) दुःखदा । (१) न हत्वा अदृत्वा । ( २-३ ) [विग्रहपद्धतिभ्यां 'कुल' (२), 'दुःख' (१२) शब्दो क्रमेण दृष्टयौ ] | 1087. हर - सर्वहरः - [विग्रहपद्धत्यै 'सर्व' (२७) शब्दो दृष्टव्यः] । 1088. इर्ष – (१) रोमहर्षः । (२) इर्षांमर्षमयोद्वेगः - (१-२ ) [विग्रहपद्धतिभ्यां 'रोमन्' (२), 'अमर्ष' शब्दी कमेण दृष्टव्यो]। 1089 इर्षशोक - हर्षशोकान्वितः- [विग्रहपद्धत्ये 'अन्वित' (५) शब्दी दृष्टव्यः] 1090. हर्षण - रोमहर्षणम् - [विग्रहपद्धत्ये 'रोमन्' (१) शब्दो दृष्टव्यः] । 1091 इस्त- चक्रहस्तम्-- (विप्रहपद्धत्यै 'चक्र' शब्दो दृष्टव्यः) । 296