पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units सुष्टु - (१) सुकृतस्य | (२) सुकृतम् । (३) सुकृतिनः । (४) स्वनुष्ठितात् । (१-४) [विग्रद्दपद्धतिभ्यः 'कृ' (२२-२३), 'कृतिन्' (२), 'अनुष्ठित' शब्दाः क्रमेण दृष्टव्याः]। सुहृत् - सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । - [विग्रहपद्धत्यै 'अरि' (३) शब्दो दृष्टव्यः] । 1055 1056 1057 सूत - सूतपुत्रः -- [विग्रहपद्धत्यै 'पुत्र' (५) शब्दो दृष्टव्यः] | सुबिन्- दीर्घसूत्री – (विग्रहपद्धत्यै 'दीर्घ' शब्दो दृष्टव्यः)। 1058. 1059. 1060. 1061 1062. 1063 सूदन - (१) अरिसूदन । (२) मधुसूदन । (३) मधुसूदनः || -[विग्रहृपद्धतिभ्यः 'अरि (१) 'मधु' (१-२) शब्दाः क्रमेण दृष्टव्याः] | सूर्य – ( १ ) शशिसूर्यनेत्रम् ; (२) शशिसूर्ययोः; (३) सूर्यसहस्रस्य -- ( १-३ ) [विग्रह- पद्धतिभ्यः 'शशिन्' (१-२), 'सहस्त्र' (३) शब्दाः क्रमेण दृष्टव्याः] | सृष्टान–असृष्टानम्-न सृष्टान्नः (अनं सृष्टं भवति यस्मिन् तत् ) असृष्टालः तम् । सेवा–योगसेवया- [विग्रहपद्धत्यै 'योग' ( २४ ) शब्दो दृष्टव्यः] | सेवित्व - विवि कदेश सेवित्वम् – (विग्रहपद्धत्यै 'विविचदेश' शब्दो दृष्टव्यः) । 1064, सेविन्- विविक्त सेवी - (विग्रहपद्धत्यै 'विविक्त' शब्दो दृष्टव्यः) । 1065. सोम- सोमपा:- [विग्रहपद्धये 'पा (पिब्) (२) शब्दो दृष्टव्यः ] | 1066. सौग्य - सौम्यवपुः-- (विग्रहपद्धत्यै 'वपुस्' शब्दो दृष्टव्यः) । 1067. स्त्री- कुलस्त्रियः- [विग्रहपद्धत्यै 'कुल' (४) शब्दो दृष्टव्यः] | 1068. स्थाणु - नित्यसर्वगतस्थाणुः - [विग्रहपद्धत्यै 'नित्य' (१२) शब्दो दृष्टव्यः] । 1069. स्थावर - स्थावरजंगमम् (विप्रहपद्धत्यं 'जङ्गम' शब्दो दृष्टव्यः) | 1070. स्थित - (1) अन्तःस्थानि । (२) आकाशस्थितः । (३) आत्मभावस्थः । (४) एकस्थम् । (५) कमलासनस्थम् । (६) कूटस्थम् । (७) कूटस्थः । (८) जघन्य- गुणवृत्तस्थाः । (९) जघन्यगुणवृत्तिस्थाः । (१०) दूरस्थम् । (११) नित्यसत्त्वस्वः । (१२) निवातस्थः । (१३) प्रकृतिस्थः । (१४) प्रकृतिस्थानि । (१५) भूतस्यः | (१६) मत्स्थानि । (१७) योगस्थः । (१८) शरीरस्थम् । (१९) शरीरस्थः | (२०) सभ्वस्थाः । (२१) समाधिस्थस्य । (२२) सर्वभूतस्थम् । (२३) सर्वभूतस्थितम् । (२४) सर्वभूताशयस्थितः । (२५) स्थितः । (२६) स्थितप्रज्ञस्य | (२७) स्थित प्रज्ञः । (२८) स्वस्थः । (२९) हृत्स्थम् । – (१-२७) [विग्रहपद्धतिभ्यः 'अन्तर्' (६), 'आकाश', 'आत्मभाव', 'एक' (२), 'कमलासन', 'कूट' (१-२) 'जघन्यगुणवृत्त', 'जधन्यगुणवृत्ति', 'दूर', 'नित्य' (१०), 'निवात', 'प्रकृति' (५-६), 'भूत' (१६), ‘मत्’ (११), ‘योग’ (२५), 'शरीर' (४-५), 'सत्त्व' (४), ‘समाधि' (२), ‘सर्व- भूत' ( १ - २ ), 'सर्वभूताशय', 'धी', 'प्रज्ञा' (२-३) एते शब्दाः कमेण दृष्टव्याः] । (२८) स्वस्मिन् (आत्मनि) स्थितः स्वस्थः । (२९) हृदि स्थितम् हृत्स्थम् । 1071. स्थिर - (१) अस्थिरम् | (२) स्थिरबुद्धिः । (३) स्थिरमतिः - (१) न स्थिरम् अस्थिरम् (चलम्) । (२-३) [विग्रहपद्धतिभ्यां 'बुद्धि' (१९), 'मति' (२) शब्दौ क्रमेण यौ]। 295