पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1038 1039 1040. सागर - मृत्युसंसारसागरात्- [विग्रहपद्धत्यै 'मृत्युसंसार' (२) शब्दो दृष्टव्यः] | साचिन् – सव्यसाचिन् [विग्रहपद्धस्यै 'सव्य' शब्दो दृष्टव्यः] । साविक - सात्त्विक प्रियाः- [विग्रहपद्धत्यै 'प्रिय' (७) शब्दो दृष्टव्यः] । 1041. साधु साधुभावे - [विप्रहपद्धत्यै 'भाव' (१२) शब्दो दृष्टव्यः ] | 1042. सामन्- (१) बृहत्साम । (२) सामवेदः - ( १-२ ) [विग्रहपद्धतिभ्यां 'बृहत्', 'वेद' (४) शब्दी क्रमेण दृष्टव्यो] | Bhagavadgitā Word Index Pt. II -A (a ) (१०) सहयज्ञाः । (११) सहयज्ञैः । (१२) साधिभूताधिदेवम् । (१३) साधियशम् ; (१४) साहङ्कारेण -- ( १–१४) [विग्रहपद्धतिभ्यः 'विज्ञान' (१), 'गद्गद', 'चेतस्' (१२), 'अचर' (३), 'दोष' (२), 'विकार' (२), 'विज्ञान' (२), 'शर', 'जात' (१२), 'यज्ञ' (१९-२०), 'अधिदैव', 'अधियज्ञ', 'अहङ्कार' (५) शब्दाः कमेण दृष्टब्याः] । 1043 सांय-सांख्ययोगौ - [विग्रहृपद्धत्यै 'योग' (३१) शब्दो दृष्टव्यः] । 1044 1045. 1050. 1051. 1052. सिद्ध - (१) गन्धर्वयादिसा: (२) महर्षिसिद्धसङ्गाः; (३) सिद्धसङ्गाः- ( १ - ३ ) [ विग्रहपद्धतिभ्यः 'असुर', 'महर्षि', 'सह' (५) शब्दाः क्रमेण दृष्टव्याः] । सिद्धि - ( १ ) असिद्धौ । (२) नैष्कर्म्यासिद्धिम् । (३) सिद्धयसिद्धयोः । – ( १ ) न सिद्धिः असिद्धिः, तस्याम् असिद्धौ | (२-३ ) [विग्रहपद्धतिभ्यां 'नैष्कर्म्य', ' 'असिद्धि' शब्दो क्रमेण दृष्टव्यौ] | 1046. सिन्धु - सिन्धुराजः - [विग्रहपद्धत्यै 'राज्' (५) शब्दो दृष्टव्यः] । 1047. सिंह- सिंहनादम् (विप्रपद्धस्ये 'नाद' शब्दो दृष्टव्यः) । 1048. सुकृत-सुकृतदुष्कृते- (विप्रहपद्धत्ये 'दुष्कृत' शब्दो दृष्टव्यः) । 1049 सुख - (१) अन्तः सुखः । (२) असुखम् । (३) सुखदुःखानाम् । (४) सुखदुःखे । (५) सुखसज्ञेन । (६) सुसुखम् । – ( १ ) [विग्रहपद्धत्यै 'अन्तर्' (५) शब्दो दृष्टव्यः] । ( २ ) सुखं न विद्यते यस्मिन् सः असुखः, तम् असुखम् । ( ३-५ ) [चित्रहपद्धतिभ्यः 'दुःख' (१६-१७), 'सम' (११) शब्दाः क्रमेण दृष्टव्याः]। (६) सुतरां सुखम् सुसुखम् । सुखदुःख – (१) शीतोष्ण सुखदुःखेषु । (२) सुखदुःखसंज्ञैः (१-२ ) [विग्रह- पद्धतिभ्यां 'शीतोष्ण', 'संज्ञा' (३) शब्दो क्रमेण दृष्टव्यौ] । सुघोष - सुघोषमणिपुष्पकौ– (विप्रहपद्धत्ये 'मणिपुष्पक' शब्दो दृष्टव्यः) । सुतराम्- (१) सुदुराचारः । (२) सुदुदर्शम् । (३) सुदुर्लभ: । (४) सुदुष्करम् । (५) सुनिश्चितम् । (६) सुलभः । (७) सुविरूढमूलम् । (८) सुसुखम् । (९) स्वल्पम् - ( १ ९ ) [विप्रहपद्धतिभ्यदु 'राचार', 'दुर्दर्श', 'दुर्लभ', 'दुष्कर', 'निश्चित, 'लभ्य' (२), 'विरूढमूल', 'सुख' (६), 'अल्प' (३), शब्दाः कमेण दृष्टव्याः ] । सुर- (१) मुरगणाः । (२) सुरसा:- (१-२ ) [विग्रहपद्धतिभ्यां 'गण' (३), 'सङ्घ' (६) शब्दो क्रमेण दृष्टब्यौ]। 1053. 1054. सुरेन्द्र – सुरेन्द्रलोकम् - [विग्रहपद्धत्यै 'लोक' (९) शब्दों दृष्टम्मः] । 294