पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units 1020. (३) शब्दाः क्रमेण दृष्टव्याः] (२७) सर्वान् हरतीति सर्वहर ( २८ ३० ) [विपद्धतिभ्यां 'आरम्भ' (२), 'अर्थ' (२२) 'आश्चर्य' शब्दाः क्रमेण दृष्टव्याः] | सर्वकर्मफल सर्वकर्मफलत्यागम्- [विग्रहपद्धत्यै 'त्याग' (३) शब्दो दृष्टव्यः] सर्वगत – नित्यसर्बगत स्थाणुः - [वित्रहपद्धत्यै 'नित्य' (१२) शब्दो दृष्टव्यः] । सर्वज्ञान - सर्वज्ञान विमूढान्- [विग्रहपद्धत्यै 'विमूढ' (३) शब्दो दृष्टव्यः] । 1023. सर्वतः - (१) सर्वतः पाणिपादम् । (२) सर्वतः श्रुतिमत् । (३) सर्वतः संप्लुतोदके । (४) सर्वतोऽक्षिरोमुखम् । (५) सर्वतोऽनन्तरूपम् । (६) सर्वतोदीप्तिमन्तम् । — ( १ ६ ) [विग्रहपद्धतिभ्यः 'पाणिपाद', 'श्रुतिमत्', 'संप्लुतोदक', 'अक्षिशिरोमुख', 'अनन्तरूप', 'दीप्तिमत्' शब्दाः क्रमेण दृष्टव्याः] | 1021. 1022- 1024. 1025. 1026. 1033. 1034 1035. सर्वत्र - (१) सर्वत्रगम् | (२) सर्वत्रगः । (३) सर्वत्रसमदर्शनः |~(१-३) [विग्रह- पद्धतिभ्यः 'गत' (१३ १४), 'समदर्शन' शब्दा: क्रमेण दृष्टव्याः] | सर्वपरिग्रह -स्यक्तसर्वपरिग्रहः सर्वभूत- (१) सर्वभूतस्थम् | - [विग्रहपद्धत्यै 'व्यक्त' (२) शब्दो दृष्टव्यः] । S (२) सर्वभूतस्थितम् । (३) सर्वभूतहिते । ( १ ) सर्वभूतेषु (सर्वेषु भूतेषु) स्थितः सर्वभूतस्थः तम् सर्वभूतस्थम् (२) सर्वभूतेषु (सर्वेषु भूतेषु) स्थितः सर्वभूतस्थितः तम् सर्वभूतस्थितम् । (३) सर्वभूतानां (सर्वेषां भूतानां) द्वितम् सर्वभूतहितम्, तस्मिन् सर्वभूतहिते। 1027. 1028. 1029. सर्वलोक–सर्वलोकमहेश्वरम् - [विग्रहृपद्धये 'महेश्वर' (३) शब्दो दृष्टव्यः] । 1030. सर्वसङ्कल्प सर्वसङ्कल्पसन्न्यासी - [विग्रहपद्धत्यै 'सन्न्यासिन्' (२) शब्दो दृष्टव्यः] । 1031. सर्वारम्भ सर्वारम्भपरित्यागी- [विग्रहपद्धत्ये 'परित्यागिन्' (२) शब्दो दृष्टव्यः] | 1032. सवेंन्द्रिय -- (१) सर्वेन्द्रियगुणाभासम् । (२) सर्वेन्द्रियविवर्जितम् । (१-२ ) [विग्रहपद्धतिभ्यां 'गुणाभास', 'विवर्जित' (३) शब्दौ क्रमेण दृष्टव्यौ ] | 1036. 1037. सर्वभूतात्मभूत – सर्वभूतात्मभूतात्मा- [विमद्दपद्धत्ये 'आत्मन्' (५३) शब्दो दृष्टव्यः] | सर्वभूताशय – सर्वभूताशयस्थितः– सर्वभूताशये [सर्वभूतानां (सर्वेषां भूतानां) आशये (अन्तर्हृदि)] स्थितः । सव्य - सव्यसाचिन्- यः सव्येन (वामेन) इस्तेन अपि साची करोति (गांडिवं) सः | सइ - (१) सहयज्ञाः । (२) सहयज्ञैः |- [[विग्रहपद्धतिभ्यां 'यज्ञ' (१९-२०) शब्दौ दृष्टव्यौः] । सहस्र - (१) सहस्रकृत्व: । (२) सहस्रबाहो । (३) सूर्यसहस्रस्य | - (१-२ ) [विग्रहपद्धतिभ्यां 'कृत्व', 'बाहु' (५) शब्दी दृष्टयो]। ( ३ ) सूर्याणां सहस्रम् सूर्यसहस्रम् तस्य सूर्यसहस्रस्य | सहस्रयुग- सहस्त्रयुगपर्यन्तम्-~-1(विग्रहपद्धत्यै ‘पर्यन्त' शब्दो दृष्टव्यः) । सहित – (१) विज्ञानसहितम् । (२) सगद्गदम् । (३) सचेताः । (४) सचराचरम् | (५) सदोषम् । (६) सविकारम् । (७) सविज्ञानम्। (८) सशरम् (९) सहजम् । 293