पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word Indess Pt. II -A (a) 964 965 966. सदसद्योनि सदसद्योनिजन्मसु - [विग्रहपद्धत्यै 'जन्म. (२) शब्दो दृष्टव्यः] । सद्ग्राह असद्ग्राहान्न सद्ग्राहाः (सत्यानुरूपाः ग्राहा:) असद्माद्दाः, तान् । सन्देह — गतसन्देहः - [विग्रहपद्धत्यै 'गत' (६) शब्दो दृष्टव्यः] | - 967 सन्निभ-कालानलसन्निभानि– (विग्रहपद्धत्यै 'कालानल' शब्दो दृष्टव्यः ) | 968. सन्न्यस्तकर्मन् योगसन्न्यस्तकर्माणम् – [विग्रहपद्धत्ये 'योग' (२१) शब्दो दृष्टव्यः] । 969. सन्न्यस्तसङ्कल्प — असन्न्यस्तसङ्कल्पः-सम्भ्यस्ताः सङ्कल्पाः येन सः सन्न्यस्तसङ्कल्पः 970 971. 972. 973 974. 975. 976. 977 978. 979. न सम्भ्यस्तसङ्कल्पः असन्न्यस्तसङ्कल्पः । सन्म्याल- कर्मसन्न्यासात्- [विग्रहृपद्धत्यै 'कर्मन्' (२४) शब्दो दृष्टव्यः] । सम्न्यासयोगयुक्त - सन्न्यासयोगयुक्तात्मा - [विग्रहपद्धयै 'आत्मन्' (५०) शब्दो दृष्टव्यः] । सम्म्यासिन्– ( १ ) नित्यसन्न्यासी । (२) सर्वसङ्कल्पसन्यासी | – (१) [विग्रहपद्धत्यै 'नित्य' (११) शब्दो दृष्टव्यः ] | ( २ ) सर्वसङ्कल्पाः ( सर्वे सङ्कल्पाः) सन्न्यस्ताः येन सः सर्वकल्पसन्न्यासी । सपत्न- असपत्नम्न सपत्नः बिद्यते यस्य तत् सपलम्, न सपत्नम् असपत्नम् । सम – ( १ ) त्वत्समः । (२) भीमार्जुनसमाः । (३) समचित्तत्वम् । (५) समदुःखसुखम् (६) समदुःखसुखः । (७) समबुद्धयः । (९) समलोष्टाइमकाञ्चनः । - (१९) [विग्रहपद्धतिभ्यः 'त्वत्' (२), 'अर्जुन' (२), 'चित्तत्व', 'दर्शिनू' (३), 'दु:खसुख' (१-२), 'बुद्धि' (१७-१८), 'लोटाइमकाखन' शब्दाः क्रमेण दृष्टव्याः] । ( ४ ) समदर्शिनः । (८) समबुद्धिः । समक्ष- तत्समक्षम् - [विग्रहपद्धत्यै 'तद्' (५) शब्दो दृष्टव्यः] | समदर्शन - सर्वत्र समदर्शन:- सर्वत्र (सर्वेषु माणिषु ) समदर्शनाः (समं दर्शनं येषां ते) । समन्वित - (१) धृत्युत्साहस मन्वितः; (२) भावसमन्विताः |– ( १-२ ) [विग्रह- पद्धतिभ्यां 'उत्साह', 'भाव' ( ४ ) शब्दो कमेण दृष्टव्यौ] । समर्थ – असमर्थः—न समर्थः । ( न शक्तः) । समाधि - (१) ब्रह्मकर्मसमाधिना | (२) समाधिस्थस्य | – ( १ ) (विग्रहपद्धयै 'ब्रह्मकर्म' शब्दो दृष्टव्यः) । ( २ ) समाधौ स्थितः समाधिस्थः तस्य समाधिस्थस्य । समान-साधर्म्यम् - [विप्रहपद्धत्यै 'धर्म' (१७) शब्दो दृष्टव्यः] | 981. समायुक्त – प्राणापानसमायुक्तः - [विग्रहपद्धत्यै 'प्राण' (३) शब्दो दृष्टव्यः] 982. समावृत (१) मोहजालसमावृताः । (२) योगमायासमावृतः । (१-२ ) [विग्रह- पद्धतिभ्यां 'मोहजाल', 'योगमाया' शब्दो क्रमेण दृष्टव्यो]। 980. 983. समाविष्टः सत्त्वसमाविष्टः- [विग्रहपद्धत्यै 'सत्त्व' (२) शब्दो दृष्टव्यः]। 984 समिति –समितिंजयः - [विप्रहपद्धयै 'जि (जय)' (३) शब्दो दृष्टव्यः] । 985. समुत्थित- इच्छाद्वेषसमुत्थेन – (विग्रहपद्धत्ये 'इच्छाद्वेष' शब्दो दृष्टव्यः) | 290