पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स 948. सक्त - (१) असक्तम् । (२) असतः । ( १ - २ ) न सक्तः असतः; सम् असतम् । 949. सक्कि - असक्ति:-न सक्तिः । (अरागः ) | 950 सङ्कर - वर्णसङ्करः- [विग्रहपद्धत्यै 'वर्ण' (५) शब्दो दृष्टव्यः] | सङ्कल्प सङ्कल्पप्रभवान्- [विग्रहपद्धये 'प्रभव' (१) शब्दो दृष्टव्यः] सङ्ख्यान गुणसङ्ख्याने- [विग्रहपद्धत्यै 'गुण' (७) शब्दो दृष्टव्यः] । 951 952 953 954. 955. 956 957 958. 959. 960 Secondary Word-Units 961. - सङ्ग – (१) कर्मसझिनाम् | ( २ ) कर्मसहिषु । (३) कर्मसङ्गेन । (४) गतसशस्य | (५) गुणसङ्गः । (६) ज्ञानसज्ञेन । (७) मुक्तसङ्गः । (८) सङ्गरहितम् । (५) सङ्गवर्जितः । (१०) सङ्गविवर्जितः । (११) सुखसमेन। - (१-१०) [विग्रहपद्धतिभ्यः 'कर्मन्' (१८-२०), 'गत' (५), 'गुण' (८), 'ज्ञान' (१५), 'मुक्त', 'रहित', 'बर्जित' (२), 'विवर्जित' (२) शब्दाः कमेण दृष्टव्याः ] | ( ११ ) सुखस्य सङ्गः सुखसङ्गः, तेन सुखसङ्गेन । सङ्क्रदोष – जितसहृदोषाः- [विग्रहपद्धये 'जित' (१) शब्दो दृष्टव्यः] | सग्रह – (१) कर्मसङ्ग्रहः । (२) लोकसङ्ग्रहम् ।– (१-२ ) [विग्रहपद्धतिभ्यां 'कर्मन्' (२२), 'लोक' (८) शब्दो क्रमेण दृष्टव्यो]। सङ्घ - (१) अवनिपालसः । (२) गन्धर्वक्षारसिद्धसङ्गाः । (३) भूतविशेषसद्वान् । (४) महर्षिसिद्धसङ्गाः । ( ५ ) सिद्धसङ्गाः । (६) सुरसङ्गाः (१४) [विग्रह- पद्धतिभ्यः 'अवनिपाल', 'असुर', 'भूतविशेष', 'महर्षि शब्दा: क्रमेण दृष्टव्याः] । ( ५ ) सिद्धानां सङ्घाः सिद्धसङ्गाः । ( ६ ) सुराणां सताः सुरसाः । सतत – (१) सततयुक्तानाम् । ( २ ) सततयुक्ताः – ( १-२ ) [विग्रहपद्धतिभ्यां 'युक्त' (१५-१६) शब्दो क्रमेण दृष्टव्यो] | - सत् (Adj.) – ( १ ) असतः | ( २ ) असत् । ( ३ ) सच्छन्द | ( ४ ) सदसत् । ( ५ ) सद्भावे । – ( १ - २ ) न सत् असत् (न विद्यमानम्); तस्य असतः । ( ३-५ ) [विग्रहपद्धतिभ्यः 'शब्द' (३), 'असत्', 'भाव' (१०) शब्दाः कमेण दृष्टव्याः] । सत्कारमानपूजा– सत्कारमानपूजार्थम् - [विग्रहपद्धत्ये 'अर्थ' (२१) शब्दो दृष्टव्यः] । सत्कृत – ( १ ) असत्कृतम् | ( २ ) असत्कृतः । ( १ ) न सत्कृतम् असत्कृतम् [यस्य शिष्टेः सत्कारो (स्वीकारो) न भवति तत् ] | ( २ ) न सत्कृतः असत्कृतः (मानपूर्वकं न आह्वाहितः) | सत्तम- - (१) कुरुसत्तम । (२) भरतसत्तम । – (१-२ ) [विग्रहपद्धतिभ्यां 'कुष' (६), 'भरत' (३) शब्दो क्रमेण दृष्टव्यौ] । 962. सत्य-असत्यम् – सत्यम (मिथ्या, अलीकम् वा ) । 963. सत्त्व - (१) नित्यसत्त्वस्थः । (२) सत्त्वसमाविष्टः । (३) सत्त्वसंशुद्धिः । (४) सत्त्वस्थाः । (५) सत्त्वानुरूपाः । -( १ ) [विग्रहपद्धत्ये 'नित्य' (१०) शब्दो दृष्टव्यः ] । सत्त्वेन समाविष्टः सत्त्वसमाविष्टः । ( ३ ) सत्त्वस्य संशुद्धिः सत्त्वसंशुद्धिः । सत्त्वे स्थिताः सत्त्वस्थाः । ( ५ ) (विपद्धत्यै 'अनुरूप' शब्दो दृष्टव्यः) । (२) (४) B.G.I. 19 289