पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II-A (a) 928. शीतोष्णसुखदुःख - शीतोष्णसुखदुःखदाः- (विग्रहपद्धत्यै 'दा' शब्दो दृष्टव्यः) । 929. शुक्ल – शुक्लकृष्णे- [विग्रहपद्धत्यै 'कृष्ण' शब्दो दृष्टव्यः) । 930. शुचि - (१) अशुचिः । (२) अशुची | - ( १ २ ) न शुचिः अशुचिः (अपवित्रः); तस्मिन् अशुचा । 931.. 932 933. शुभाशुभ-(१) शुभाशुभपरित्यागी । (२) शुभाशुभफलैः |--(१-२ ) [विग्रह- पद्धतिभ्यां 'परित्यागिन्' (१), 'फल' (७) शब्दो क्रमेण दृष्टव्यो]। 934. शुश्रुषु-अशुश्रुषवे-न शुश्रुषुः अशुश्रुषुः तस्मै शेष - (१) अशेषतः अशेषतः, अशेषेण वा । 935. (२) अशेषेण - (१-२ ) न शेषः अवशिष्यते यथा तथा 936. शोकसंविझ- [विप्रहपद्धत्यै 'मानस' (३) शब्दों दृष्टव्यः ] | 937. शोच्य / शुच्– अशोच्यान्–न शोच्याः, (शोचितुमर्दाः), अशोच्याः, तान्। 938- शोषय / शुष- अशोष्यःन, शोष्यः (शोषणार्हः) । 939. 940 शुद्धि-आत्मशुद्धये - [विप्रहपद्धत्यै ‘आत्मन्’ (१६) शब्दो दृष्टव्यः] । शुभ - (१) अनुभात् । (२) अनुभान् । (३) शुभाशुभम् । – ( १ ) न शुभम् अशुभम् तस्मात् अशुभात् । ( २ ) न शुभाः अशुभाः, तान् अशुभान् । ( ३ ) (विपद्धत्ये 'अशुभ' शब्दो दृष्टव्यः) | 941. 942. 943. 944. 945 946 947 श्रडधत् (१) अश्रद्दधानः । (२) अश्रद्दधानाः | - ( १-२ ) न श्रद्धानः ( श्रद्धां यः न निवेशयति सः); अश्रद्दधानाः' इति प्रथमायाः बहुवचनम् । श्रद्धा (१) अश्रद्धया । (२) यच्छ्रदः । (३) श्रद्धाविरहितम् । -( 1 ) न श्रद्धा अश्रद्धा, तया अश्रद्धया । (२-३) [विग्रहपद्धतिभ्यां 'यद्' (१), 'विरहित' शब्दौ क्रमेण दृष्टव्यौ] | श्री - श्रीभगवान्– (विग्रहपद्धयै 'भगवत्' शब्दो दृष्टन्यः ) | श्रुति - (१) श्रुतिपरायणा । (२) श्रुतिविप्रतिपन्ना। 'विप्रतिपन्न' शब्दो क्रमेण दृष्टव्यौ] । श्रुतिमत् सर्वतः श्रुतिमत्- सर्वतः ( सर्वासु दिक्षु ) श्रुतिमत् (श्रोत्रेन्द्रियं यस्यास्ति तादृशः] श्रेष्ठ (१) कुरुश्रेष्ठ । (२) भरतश्रेष्ठ | – ( १ २ ) [विपद्धतियां' (५), 'भरत' (२) शब्दौ क्रमेण दृष्टव्यौ]। श्रोत्र – श्रोत्रादीनि - [विग्रहपद्धत्यै 'आदि (१४) शब्दो दृष्टव्यः] । प [विग्रहपद्धयै 'परायण' (६), षट् षण्मासाः --षट् मासाः | - मनःषष्ठानि - [विपद्धत्यै 'मनस' (६) शब्दो दृष्टव्यः] | 288