पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

908. शक्त / शक्-अशक्तः–न शक्तः । 910. 909. शङ्ख – महाशङ्खम् - [विप्रहपद्धत्यै 'महत्' (१७) शब्दो दृष्टव्यः] । शत - आशापाशशतैः- (विप्रहपद्धत्ये 'आशापाश' शब्दो दृष्टव्यः ) । शब्द -- (१) शब्दब्रह्म । (२) शब्दादीन् । (३) सच्छन्दः | - ( १-२ ) [विग्रह- पद्धतिभ्यां 'ब्रह्मन्' (१४), 'आदि' (१३) शब्द क्रमेण दृष्टव्यौ] ( ३ ) सत् इति 911. शब्दः सच्छब्दः । 912. 913. 914. शर- सशरम् - शरेण सहितम् । 915. 916. 917. 918 Secondary Word-Units 919. 920 921. 922. 923. 924. 925. 926. 927- AL शम–अशमः---न शमः (शमस्य अभावः) । शय्या -- बिहारशय्यासनभोजनेषु ~ (विग्रहपद्धत्यै 'आसन' शब्दो दृष्टव्यः] शरीर - ( १ ) शरीरयात्रा । (२) शरीखायानोभिः । (३) शरीरविमोक्षणात्। ( ४ ) शरीरस्थम् । (५) शरीरस्थः - (१-३ ) [विग्रहपद्धतिभ्यः 'यात्रा', 'मनस्' (१२), 'विमोक्षण' शब्दाः क्रमेण दृष्टव्याः] । ( ४-५ ) शरीरे स्थितः शरीरस्थः; तम् शरीरस्थम् । शरीरस्थ – अन्तः शरीरस्थम् [विग्रहपद्धत्यै 'अन्तर्' (४) शब्दो दृष्टव्यः] | शशिन – (१) शशिसूर्यनेत्रम् | (२) शशिसूर्ययोः । - ( १ ) [विग्रहपद्धत्ये 'नेत्र' ( ३ ) शब्दो दृष्टव्यः] | ( २ ) शशी च सूर्यश्च शशिसूयौं, तयोः शशिसूर्ययोः । शस्त्र – (१) अशस्त्रम् | (२) असङ्गशस्त्रेण । (३) शस्त्रपाणयः । (४) शस्त्रभृताम् । (५) शस्त्रसंपाते । – ( १ ) न शस्त्र विद्यते यस्य हस्ते सः अशस्त्रः तम् अशस्त्रम् | ( २-४ ) [विग्रहपद्धतिभ्यः 'असन', 'पाणि', 'भृत्' (५) शब्दाः क्रमेण दृष्टव्याः] । (५) शस्त्राणां संपातः (समन्तात् पतनम् ) शस्त्रसंपातः, तस्मिन् शस्त्रसंपाते । - शाखा - (१) अधःशाखम् । (२) बहुशाखाः |-- ( १-२ ) [विपद्धतिभ्यां 'अधस्', 'बहु' (६) शब्दी क्रमेण दृष्टव्यौ] । शान्त -(१) अशान्तस्य । (२) शान्तरजसम् । – ( १ ) न विद्यते शान्तिः यस्य हृदये सः अशान्तः, तस्य अशान्तस्य । ( २ ) (विग्रहपद्धत्यै 'रजस्’ शब्दो दृष्टव्यः) । शाश्वत – अशाश्वतम्न शाश्वतम् । शाश्वतधर्म-शाश्वतधर्मगोप्ता – (विग्रहपद्धत्यै 'गोप्तृ' शब्दो दृष्टव्यः) । शास्त्र - शास्त्रविधिम् - [विग्रहपद्धत्यै 'विधि' (३) शब्दो दृष्टव्यः] | शास्त्रविधान शास्त्रविधानोक्तम्- [विग्रहपद्धत्यै 'उक्त' (३) शब्दो दृष्टव्यः] शास्त्रविहित - अशास्त्र विदितम् – न शास्त्रविहितम् (शास्त्रेण विहितम्) अशास्त्र- विहितम् तम् ।

शिरस्-कायशिरोमोवम् – (विग्रहपद्धत्यै 'काय' शब्दो दृष्टव्यः) । शीतोष्ण-शीतोष्णसुखदुःखेषु-शीतोष्णैः (शीताच उष्णाश्च (स्पर्शा:) शीतोष्णाः, तैः] (जन्यमानानि) सुखदुःखानि (सुखानि च दुःखानि च ) शीतोष्णसुखदुःखानि, तेषु । 287