पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II-A (a) 887. वेद (Noun) – (१) वेदवित् । (२) वेदविदः । (३) सर्ववेदेषु । (४) सामवेदः - ( १ - २ ) [विग्रहपद्धतिभ्याम् 'विद्' (१०-११) शब्दः क्रमेण दृष्टव्यं] । (३) सर्वे वेदेषु सर्ववेदेषु । ( ४ ) सामानि यस्मिन् वेदे सः सामवेदः । वेदवाद- वेदवादरताः- (विग्रहपद्धत्यै 'रत' शब्दो दृष्टव्यः) । वेदाध्ययन–वेदयशाध्ययनैः– (विग्रहपद्धत्यै 'यशाध्ययन' शब्दो दृष्टव्यः) । वेदान्त – वेदान्तकृत् - [विग्रहपद्धत्यै 'कृ' (२२) शब्दो दृष्टव्यः] | वैर-निर्दे:- [विग्रहपद्धत्ये 'निर्गत' (१६) शब्दो दृष्टव्यः] । 892. वैरिन् – निल्यवैरिणा- [विग्रहपद्धस्यै 'नित्य' (९) शब्दो दृष्टव्यः] | 893. वैश्य – वैश्यकर्म – [विग्रह पद्धत्यै 'कर्मन्' (३८) शब्दो दृष्टव्यः ] | 894. व्यक्त (१) अव्यक्तम् । (२) अव्यक्तः । (३) अव्यक्ता । (४) अव्यक्तात् । (५) व्यक्त- मध्यानि - (१४ ) न व्यक्तः अव्यक्तः तम् अव्यक्तम् न व्यक्तम् अव्यक्तम् बा न व्यक्ता अव्यक्ता; 'अव्यक्तात्' इति पुंलिग नपुंसकलिंगयोः पञ्चम्याः एकवचनम् । (५) (विग्रहपद्धत्यै 'मध्य' शब्दो दृष्टव्यः) | 888. 889 890 891 895. व्यथा — गतव्यथः - [विग्रहपद्धत्यै 'गत' (४) शब्द दृष्टव्यः ] | 896. व्यपाश्रय - (१) अर्थव्यपाश्रयः । (२) सद्यपाश्रयः (१-२ ) [विमइपद्धतिभ्यां 'अर्थ' (४) 'मत्' (२८) शब्दो क्रमेण दृढव्यौ] | 897 व्यपेत - व्यपेतभी:- [विग्रहपद्धत्यै 'भी' (२) शब्दो दयः] | 898. 899. व्यभिचार – अव्यभिचारेण न व्यभिचारः अव्यभिचारः (व्यभिचारसय अभाव:), तेन | व्यभिचारिणी - (१) अव्यभिचारिणी । (२) अव्यभिचारिण्या | – ( १ २ ) या व्यमि चरति सा व्यभिचारिणी, न व्यभिचारिणी अव्यभिचारिणी; तथा अव्यभिचारिण्या 900 व्यय (1) अव्ययस्य । (२) अव्ययम् । (३) अव्ययः । (४) अम्ममाम् । (१४) न भवति व्ययो यस्य सः अव्ययः तम् अव्ययम्; तस्य अव्ययस्य; न व्ययो भवति यस्याः सा अव्यया, ताम् अव्ययाम् 901. व्यवसाय –व्यवसायात्मिका- [विग्रहपद्धये 'आत्मक' (४) शब्दो दृष्टव्यः] | 902. व्यवसायिन् अव्यवसायिनाम्-न व्यवसायिनः अव्यवसायिनः, तेषाम् । 903. व्यवस्थिति – (१) कार्याकार्यव्यवस्थितौ । (२) ज्ञानयोगव्यवस्थितिः । (१ - २ ) [विग्रहपद्धतिभ्यां 'अकार्य' (१), 'ज्ञानयोग' शब्दो क्रमेण दृष्टव्यौ] । 904. व्याघ्र – पुरुषव्याघ्र - [विग्रहपद्धत्यै 'पुरुष' (२) शब्दो दृष्टव्यः] | 905. व्यातव्यात्ताननम् (विग्रहपद्धत्यै 'आनन' शब्दो दृष्टव्यः) । 906. व्यास–व्यासप्रसादात् - [विग्रहपद्धत्यै 'प्रसाद' (५) शब्दो दृष्टव्यः] । 907. व्रत -(१) अशुचित्रता: । (२) दृढव्रताः । (३) देवताः । (४) पितृमताः । (५) ब्रह्म- चारित्रते। (६) संशितव्रताः । ( १ ) न शुचीनि व्रतानि येषां ते अशुचित्रताः । ( २-५ ) [ विग्रद्दपद्धतिभ्यः 'दृढ' (२), 'देव' (१२), 'पितृ' 'ब्रह्मचारिन्' शब्दाः क्रमेण दृष्टव्याः] । ( ६ ) संशितानि (परिपूर्णानि) प्रतानि येषां ते संशितव्रताः । 286