पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units 867. विवर्जित (१) कामरागविवर्जितम् । (२) सङ्गविवर्जितः । (३) सर्वेन्द्रियविवर्जितम् । ( १ ) (विप्रहपद्धत्यै 'कामराग' शब्दो दृष्टव्यः) । ( २ ) सङ्काः विवर्जिताः येन सः सङ्ग- विवर्जितः । ( ३ ) सर्वेन्द्रियाणि (सर्वाणि इन्द्रियाणि) विवर्जितानि येन् तत् सर्वेन्द्रिय विवर्जितम् (सर्वेषामिन्द्रियाणां यन विषयो भवति तथाविधम्) । 868. विवर्धन / वृध् + वि- आयुः सत्त्वबलारोग्य सुखप्रीतिविवर्धनाः- (विब्रहपद्धत्ये 'आयु: सत्त्व... प्रांति' शब्दो दृष्टव्यः) । 869. विविक्त - विवित्तसेवी - विवित (निर्जनं देशं) यः सेवते सः । 870. विविक्तदेश- विवि कदेशसेवित्वम् - विवित्तदेशस्य (विविक्तो देशः विवितदेशः तस्य) सेवित्वम् (सेविनः भावः) । 871. विशारद युद्धविशारदाः-- युद्धे विशारदाः (कुशलाः) । 872. विशाल- दीप्तविशाल्नेत्रम् – (चित्रहपद्धत्यै 'दप्ति' शब्दो दृष्टव्यः) । 873. विशुद्ध-विशुद्धात्मा- [विग्रहपद्धत्यै 'आत्मन्' (४९) शब्दो दृष्टव्यः] 874. विशुद्धि- आत्मविशुद्धये - [विग्रहपद्धल्यै 'आत्मन्' (१५) शब्दो दृष्टव्यः] । 875. विश्व (१) विश्वमूर्ते । (२) विश्वरूप । (३) विश्वरूपम् । (४) विश्वेश्वर (१-४.). [विग्रहृपद्धतिभ्यः 'मूर्ति', (२), 'रूप' (८-९), 'ईश्वर' (९) शब्दाः कमेण दृष्टव्याः]। विश्वतः - (१) विश्वतोमुखम् । (२) विश्वतोमुखः । -( १-२ ) [विप्रहपद्धतिभ्यां 'मुस्ख'- ( १ - २) शब्दो क्रमेण दृष्टव्यौ] । 876. । 877. विषय (१) गुण्यविषयाः । (२) विषयमवालाः । (३) विषयेन्द्रियसंयोगात् ।- (१-३) [विग्रहपद्धतिभ्यः 'त्रैगुण्य' (१), 'मवाल', 'इन्द्रिय' (१६) शब्दाः क्रमेण दृष्टव्याः] 878. विस्मय - विस्मया विष्टः– (विग्रहपद्धये 'आविष्ट' शब्दो दृष्टव्यः) । 879 880. 881. 882. विहार-विहारशय्यासनभोजनेषु-(विग्रहपद्धत्यै 'आसन' शब्दो दृष्टव्यः) । वीत- (१) वीतरागमयक्रोधः । (२) वीतरागभयोधाः । (३) वीतरागाः । (१-३ ) [विग्रहपद्धतिभ्यः 'रागमयक्रोध' (१-२), 'राम' (३) शब्दः क्रमेण दृष्टव्याः] | वीर - (१) नरलोकवीराः । (२) योधवीरान् ।- (१-२ ) [विग्रहपद्धतिभ्यां 'नरलोक', 'योध' (२) शब्दो क्रमेण दृष्टव्यौ]। 885 886. वीर्य - (१) अनन्तवीर्य । (२) अनन्तवीर्यम् । (१-२ ) [विमइपद्धतिभ्यां 'अनन्त' (५-६) शब्द कमेण दृष्टव्यौ] । 884. 883. बृक - चूकोदर:- [विग्रहपद्धत्यै 'उदर' (२) शब्दों दृष्टव्यः] | वृक्ष- सर्ववृक्षाणाम् सर्वेषां वृक्षाणाम् । -- वृद्ध-कुपवृद्धः - [विग्रहपद्धत्ये 'कुछ' (४) शब्दो दृष्टव्यः] | वेग -- (१) अम्बुवेगा: । (२) समृद्धवेगाः – (१) (विपद्धत्यै 'अम्बु' शब्दो दृष्टव्यः) । ( २ ) समृद्धः वेगः येषां ते समृद्धवेगाः । 285