पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II-A (a) ..843. विधि - (१) विधिदृष्ट: । (२) विधिनम् । (३) शास्त्रविधिम् । ~~ (१ ) [विग्रहपद्धये 'दृष्ट' (२) शब्दो दृष्टव्यः] । ( २ ) विधेः, विधिना चा, हीनम् (रहितम्) विधिहीनम् । (३) शास्त्रे यः उक्तः सः विधिः शास्त्रविधिः, तम् शास्त्रविधिम् । 844. विधिपूर्वक - अविधिपूर्वकम्-न विधिपूर्वकम् (यथाविधिः) । 845. विधेय-विधेयात्मा- [विग्रहपद्धत्यै 'आत्मन् (४७) शब्दो दृष्टव्यः] । 846. बिनश्यत् - अविनश्यन्तम्-न विनश्यत् अविनश्यत् तम् अविदयन्तम् । 847 विनाशिन् – (१) अविनाशि । (२) अविनाशिनम् | – (१ - २ ) न विनाशिन् अविना- शिन्; सः अविनाशिः तम् अविनाशिनम् । 848. 849. 850. 851 852. 853. विभक्त–अविभक्तम्-न विभक्तम् (अखण्डम् ) | 854. विभाग - (१) गुणकर्मविभागयोः । (२) गुणकर्मविभागशः (१-२ ) [विग्रहपद्ध तिभ्यां 'कर्मन्' (२९-३०) शब्दौ क्रमेण दृष्टव्यौ ] | 855. विभूति - आत्मविभूतयः - [विग्रहपद्धत्यै 'आत्मन' (१४) शब्दो दृष्टव्यः] | विश्वम स्मृतिविभ्रमः – स्मृतॆः विश्रमः। विभ्रष्ट उभयविभ्रष्टः- [विग्रहपद्धत्यै 'उभय' शब्दो दृष्टव्यः] ' विश्वान्त–अनेकचित्तविभ्रान्ताः- [विग्रहपद्धत्यै 'अनेकचित्त' शब्दो दृष्टव्यः] । विमूढ - (१) विमूडभावः । (२) विमूढात्मा । ( ३ ) सर्वज्ञानविमूढान् । – ( १-२ [विग्रहपद्धतिभ्यां 'भाव' (९), 'आत्मन्' (४८) शब्दो क्रमेण दृष्टन्यौ] । ( ३ ) सर्वज्ञानेभ्यः (सर्वाणि ज्ञानानि सर्वज्ञानानि, तेभ्यः) विमूढाः सर्वज्ञानविमूढाः, तान् सर्वज्ञानविमूढान् । 856. 857 858. 859 विनिग्रह - आत्मविनिग्रहः - [विग्रहपद्धत्यै 'आत्मन्' (१३) शब्दो दृष्टव्यः] । विनिर्मुक्त - जन्मबन्धविनिर्मुक्ताः- [विग्रहपद्धत्यै 'जन्मबन्ध' शब्दो दृष्टव्यः] । विनिवृत्त - विनिवृत्तकामाः - [विग्रहपद्धत्यै 'काम' (१८) शब्दो दृष्टव्यः] । विपश्चित् अविपश्चितः -- न विपतिः । (अशानिनः) । विप्रतिपन - श्रुतिविप्रतिषा-श्रुतिभिः ( नानावादश्रवणेन) विप्रतिपना (विशेषेण भेदमस्ता ) । 860. 861. 862. 863. J विमूढात्मन्- अहङ्कारविमूढात्मा - [विग्रहपद्धये 'अहङ्कार' (२) शब्दो दृष्टव्यः]। विमोक्षण- शरीरविमोक्षणात्- शरीरस्य विमोक्षणम् शरीरविमोक्षणम् तस्मात् । विमोहित - अज्ञानबिमोहिताः- [विग्रहपद्धत्यै 'अज्ञान' (२) शब्दो दृष्टव्यः] वियुक्त - (१) कामक्रोधवियुक्तानाम् । (२) रागद्वेषवियुक्तः - (१-२ ) [विग्रह- पद्धतिभ्यां 'काम' (८), 'रागद्वेष' (२) शब्दों क्रमेण दृष्टव्यौ] । वियोग – दुःखसंयोगवियोगम् - [विग्रहपद्धत्यै ‘दुःख' (११) शब्दो दृष्टन्यः] | 865. विरहित - श्रद्धाविरहितम् - श्रद्धायाः विरहितः, श्रद्धाविरहितः तम् । 864. 866. विरूढमूल-सुविरूढमूलम् – सुतरा विरूदमूलः [विशेषेण रूढ (दृढीभूत) मूलं यस्य सः] सुविरूढमूलः तम् । 284