पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

828. बिजय – अनन्तविजयम् ।– [विग्रहपद्धत्यै 'अनन्त' (४) शब्दो दृष्टव्यः]। 829. विजित – (१) विजितात्मनाम् । (२) बिजितात्मा । (३) विजितेन्द्रियः |-- ( १ - ३ ) [विग्रहपद्धतिभ्यः ‘आत्मन्' (४४-४५), 'इन्द्रिय' (१५) शब्दाः क्रमेण दृष्टव्याः] । 830. विज्ञान – (१) विज्ञानसहितम् । ( २ ) सविज्ञानम् | – ( १ ) विज्ञानेन सहितम् विज्ञान- सहितम् । ( २ ) विज्ञानेन सह सविज्ञानम् । 831. विशेय-अविज्ञेयम्-न विज्ञेयम् । (विज्ञान विषयो भवितुं अनईम् ) । विट् - ब्राह्मणक्षत्रियविशाम् – (विग्रहपद्धत्यै 'क्षत्रिय' शब्दो दृष्टव्यः)। वित्त - वित्तेशः - [विमद्दपद्धत्यै 'ईश' (६) शब्दो दृष्टव्यः] | 832. 833. Secondary Word-Units ( १ - ३ ) [विप्रहपद्धतिभ्यः 'कल्मष' (३), 'ज्वर', 'भी' (१) शब्दाः क्रमेण दृष्टव्याः]। ( ४ ) विगता स्पृहा यस्मात् (यस्य हृदयात् ) सः विगतस्पृहः । (५-८) [विग्रहपद्धतिभ्यः 'इच्छाभयक्रोध', 'गुण' (१३), 'चेतस्' (११), 'मत्सर' शब्दा: क्रमेण दृष्टव्याः] । 834. वित्तम-योगवित्तमाः- [विग्रहपद्धत्ये 'योग' (१९) शब्दो दृष्टव्यः] । 835. विदाहिन्– कटुम्ललवणारयुष्णतीक्ष्णरूक्षविदाहिनः – (विप्रहपद्धत्यै 'अत्युष्ण' शब्दो दृष्टव्यः) । 836. 837. 838. 839. 840. 841. विदित - विदितात्मनाम्- [विग्रहपद्धत्यै 'आत्मन्’ (४६) शब्दो दृष्टव्यः] । बिंदू (To know ) - (१) अहोरात्रिविदः । (२) उत्तमविदाम् । (३) कृत्नवित् । (४) तत्त्व दित् । (५) तद्विदः (६) ब्रह्मवित्। (७) ब्रह्मविदः । (८) यज्ञविदः | ( १ ) योगवित्तमाः । (१०) वेदवित् । (११) वेदविदः । (१२) सर्वचित् । ( १-९ ) [विग्रहपद्धतिभ्यः 'अहोरात्रि', 'उत्तम', (३), 'कृत्स्न', 'तत्त्व' (३), ‘तद्’ (११), ‘ब्रह्मन्’ (८-९), 'यज्ञ' (१५), 'योग' (१९) शब्दाः क्रमेण दृष्टव्याः]। ( १० - ११ ) वेदं, वत्तांति वेदवित; तं विदन्तीति वेदविदः । ( १२ ) सर्व (सर्वस्य आत्मानं) वेतीति सर्वचित् । विद्या – (१) अध्यात्मविद्या । (२) विद्याः । (३) राजविद्या । – ( १ - ३ ) [विप्रद्द- पद्धतिभ्यः ‘अध्यात्न’ (३), 'त्रि' (६), ‘राज्' (४) शब्दाः क्रमेण दृष्टव्याः] | विद्याविनय – विद्या विनयसंप-विद्याविनयाभ्यां (विद्या च विनयश्व विद्याविनयौ, ताभ्यां) संपचः विद्याविनयसंपन्नः तस्मिन् । , विवस्-अविद्वांसः - न विद्वांसः (विद्याहीनाः) । ' विधा - (१) एवंविधः । (२) चतुर्विधम् । (३) चतुर्विधाः । (४) त्रिविधम् । (५) त्रिविधः । (६) त्रिविधा (७) द्विविधा । (८) नानाविधानि । (९) पृथग्विधम् । (१०) पृथग्विधान् । (११) पृथग्विधाः । (१२) बहुविधाः । – (१-१२ ) [विमइ- पद्धतिभ्यः 'एवम्' (२), 'चतुस्' (२-३), 'त्रि' (२-४), 'द्वि', 'नाना' (३), ‘पृभक्’ (१-३), 'बहु' (५) शब्दाः कमेण दृष्टव्याः] | 842. विधान - विधानोकाः- [विग्रहपद्धत्ये 'उक्त' (२) शब्दो दधन्मः] | 283