पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व 804 वक्त्र (1) दीप्तहुताशवक्त्रम् | ( २ ) बहुवक्त्रनेत्रम् | – ( १-२ ) [ विपद्धति 'दीप्तहुताश', 'बहु' (४) शब्दी क्रमेण दृष्टव्यौ] | 805. 806. 807. 808. Bhagavadgita Word Index Pt. II -A (a ) 816. 817. वक्षनयन–अनेकवक्त्रनयनम् - [विग्रहपद्धत्यै 'अनेक' (३) शब्दो दृष्टव्यः] । वध्य अवध्यः न वध्यः (वधाय अनर्हः) । चपुस्- सौम्यवपुः सौम्यं वपुः यस्य सः | वर - (१) अवरम् । (२) देववर । – ( १ ) न वरम् अवरम् । (२) [विग्रहपद्धत्यै देव' (११) शब्दो दृष्टव्यः] | 809. वर्ज-रसवर्जम् - [विग्रहपद्धये 'रस' (२) शब्दो दृष्टव्यः] । 810. 811. वर्जित - (१) कामसङ्कल्पवर्जिताः । (२) सङ्गवर्जितः (१) (विग्रहपद्धत्यै 'काम सङ्कल्प' शब्दो दृष्टव्यः) । ( 3 ) सङ्गः वर्जितः येन सः सङ्गवर्जितः । वर्ण – (१) अनेकवर्णम् । (२) आदित्यवर्णम् । (३) चातुर्वर्ण्यम् । (४) नानावर्णाकृतीनि । (५) वर्णसङ्करः (१-४) [विग्रहपद्धतिभ्यः 'अनेक' (४), 'आदित्य' (२) 'चतुस्' (४), 'आकृति' शब्दाः क्रमेण दृष्टव्याः] | ( ५ ) वर्णानां सङ्करः वर्णसङ्करः । वर्णसङ्कर-वर्णसंकरकारकैः-- [विग्रहपद्धयै 'कृ' (२१) शब्दो दृष्टव्यः] । 813 वर्त्मन्- मृत्युसंसारवर्त्मनि- [विप्रहपद्धत्यै 'मृत्युसंसार' (१) शब्दो दृष्टव्यः] । 814, 812 बश - (1) अवशम्। (२) अवशः - ( १ २ ) न कस्यचित् वशः अवशः; तम् 815. अवशम् । बश्य- (१) आत्मवश्यैः । (२) वश्यात्मना । - (१-२ ) [विग्रहपद्धतिभ्यां 'आत्मन्' ( १२, ४३) शब्दो क्रमेण दृष्टज्यो]। बाक् - शरीखाव्यानोभिः - [विग्रह पद्धत्ये 'मनस्' (१२) शब्दो दृष्टव्यः] । वाक्कायमानस – यतवाक्कायमानसः- [विप्रहपद्धत्यै 'यत' (५) शब्दो दृष्टव्यः] । वाय्यवाद – अवाच्यवादान्— न वाच्यवादाः (वाच्या वादाः) अवाच्यवादाः, तान् । वाणिज्य - कृषिगोरक्ष्यवाणिज्यम्- (विग्रहपद्धत्यै 'कृषि' शब्दो दृष्टव्यः) । वाद-प्रज्ञावादान् - [विमइपद्धये 'मशा' (१) शब्दो दृष्टव्यः] । 818. 819. 820. 821. वादिन्– ब्रह्मवादिनाम्- [विग्रहपद्धत्यै 'ब्रह्मन्' (७) शब्दो दृष्टव्यः] । 822. विकम्प अविकम्पेन-न विकम्पः (न्युतिः) यस्मात् भवति सः अविकम्पः, तेन । 823. विकार (1) निर्विकारः । (२) सविकारम् | – ( १ ) [ विमदपद्धत्यै 'निर्गत' (१५) शब्दो दृष्टव्यः] । ( २ ) विकारेण सहितम् सविकारम् । 824. विकारिन – यद्विकारि - [विप्रहपद्धत्यै 'यद्' (३) शब्दो दृष्टव्यः] | 825. विकार्य – अविकार्य:-न विकार्यः (विकारशीलः) । 826. विक्रम- अमितविक्रम - [विप्रहृपद्धत्ये 'अमित' शब्दो दृष्टव्यः]। 827. विगत – (1) विगत कल्मषः । (५) विभयोधः । (२) विगतज्वरः; (३) विगतभीः; (४) विगतस्पृह (५) विगुणः । (७) विचेतसः (4) विमत्सरः-- 282