पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units 787 788. रात्रि - रात्र्यागमे - [विग्रहपद्धत्ये 'आगम' (३) शब्दो दृष्टव्यः] राशि- तेजोराशिम् - [विग्रहपद्धत्यै 'तेजस्' (१) शब्दो दृष्टव्यः] | 789. रुद्र – रुद्रादित्या:- [विग्रहपद्धत्यै 'आदित्य' (३) शब्दो दृष्टव्यः] 790. रुधिर - बधिरप्रदिग्धान्– [विग्रहपद्धत्यै 'प्रदिग्ध' शब्दो दृष्टव्यः] 791. रूक्ष– कटुम्ललवणात्युष्णतीक्ष्णरूक्ष विदाहिनः ।– ( विग्रहपद्धत्यै अत्युष्ण 792. 794. 795 796. 797. 798. 799. 800. 801. 6 793. रोमन् – (१) रोमहर्षणम् । (२) रोमहर्षः । (३) हृष्टरोमा । – ( १-२ ) रोग्णां हर्षः रोमहर्षः; तत् जायते अस्मादिति रोमहर्षणम् (रोमाञ्चकरम् ) । ( ३ ) इटानि ( पुलकितानि) रोमाणि यस्य सः हृष्टरोमा | 802. .803. , शब्दो हृष्टव्यः । रूप - (१) अचिन्त्यरूपम् । (२) अनन्तरूप ( ३ ) अनन्तरूपम् । (४) उग्ररूपः । (५) एवंरूपः । (६) कामरूपम् । (७) कामरूपेण । (८) विश्वरूप । (९) विश्व- रूपम् । – ( १ - ७ ) [विग्रहपद्धतिभ्यः 'अचिन्त्य', 'अनन्त' (२ - ३ ), 'उग्र' (२), एवम् (१), 'काम' (१२-१३) शब्दाः अनुक्रमेण दृष्टव्याः] | (८-९) विश्वं रूपं यस्य सः विश्वरूपः; संबोधने विसर्गलोपः तम् विश्वरूपम् । लघु - लप्वाशी- [विग्रहपद्धत्यै 'अशिन्' (२) शब्दो दृष्टव्यः] । लभ्य - (१) दुर्लभतरम् | (२) सुलभः - ( १ ) [विग्रहपद्धत्यै 'दुःख' (1) शब्दो दृष्टव्यः] | ( २ ) सुतरां यः लभ्यते सः सुलभः । लवण - कटुम्ललवणात्युष्णतीक्ष्ण रूक्षविदाहिनः- (विग्रहपद्धत्ये 'अत्युष्ण' शब्दो दृष्टव्यः) । लाभ-लाभालाभौ– (विग्रहपद्धत्यै 'अलाभ' शब्दो दृष्टव्यः) । लुप्त - लुप्त पिण्डोदकक्रियाः- (विग्रहपद्धत्यै 'पिण्डोदकक्रिया' शब्दो दृष्टव्यः) । लोक – (१) जीवलोके । (२) तृलोके । (३) मनुष्यलोके । (४) मर्त्यलोकम् । (५) लोक- त्रयम् । (६) लोकत्रये । (७) लोकमहेश्वरम् । (८) लोकसंग्रहम् | (९) सुरेन्द्रलोकम् । (१०) स्वर्गलोकम् /- (१-७ ) [विग्रहपद्धतिभ्यः 'जीव' (३), 'नृ', 'मनुष्य', ‘मर्त्य’, ‘त्रय' (१-२), ‘महेश्वर' (२) शब्दा: क्रमेण दृष्टव्याः ] | ( ८ ) लोकानां संग्रहः (भूतिः) लोकसंग्रहः, तम् लोकसंग्रहम् । ( ९ ) सुरेन्द्रस्य (सुराणां इन्द्रः सुरेन्द्रः, तस्य) लोकः सुरेन्द्रलोकः तम् सुरेन्द्रलोकम् । (१०) स्वर्ग एव लोकः स्वर्गलोकः, तम् स्वर्गलोकम् । लोकक्षय-लोकक्षयकृत् - [विग्रहपद्धत्यै 'कृ' (२०) शब्दो दृष्टव्यः] | लोभ - (१) राज्यसुखलोभेन । (२) लोभोपहृतचेतसः । ( १-२ ) [ विग्रहपद्धतिभ्यः 'राज्यसुख', 'उपद्दत' (१) शब्दो क्रमेण दृष्टव्यौ] । लोलुपव–अलोलुप्त्वम्-न. लोलुप्त्वम् (लोलुप्त्वस्य अभावः) । लोटाइमकाञ्चन – समलोष्टाश्मकाञ्चनः – समानि लोटाश्मकाशनानि (लोह:, अश्म काश्मनं न्च, एतेषां समाहारः ) यस्य ( दृष्टपा) सः | 281