पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index: Pt. II-A (a ) 772. 773. रजस्- शान्तरजसम् - शान्तः (प्रक्षीणः) रजः (मोद्दा दिक्लेशः ) यस्मात् तत् । 774. रजोगुण- रजोगुणसमुद्भवः- रजोगुणात् समुद्भवः यस्य सः । र रक्षस्- (१) यक्षरक्षसाम्। (२) यक्षरक्षांसि । - [विभहपद्धतिभ्यां 'यक्ष' (२ - ३ ) शब्दौ दृष्टव्यो]। 775. रण - रणसमुद्यमे - रणस्य (युद्धस्य) समुद्यमः रणसमुद्यमः; तस्मिन् । 776. रत - वेदवादरताः— वेदवादे [ वेदानां, वेदनिमित्तको वा, वादः वेदबादः (वेदवाक्यानां बर्थफल साधनप्रकाशकत्वमिति बादः) तस्मिन् ] रताः। 777. 778. रथ - (१) महारथः । (२) महारथाः; (३) रथोत्तमम् । (४) रथोपस्थे । – (१-४ ) [विप्रहपद्धतिभ्यः 'महत्' (१५-१६), 'उत्तम' (१०) 'उपस्थ' शब्दाः क्रमेण दृष्टव्याः] । 782. 783 रति — ( १ ) अरतिः । (२) आत्मरतिः | – ( १ ) न रतिः (रतेरभावः) । ( २ ) [विग्रह- पद्धत्ये 'आत्मन्' (११) शब्दो दृष्टव्यः] । 779. रस - (१) गतरसम् । (२) रसवर्जम् । (३) रसात्मकः - ( १ ) [विग्रहपद्धत्ये 'गत' (३) शब्दो दृष्टव्यः]। (२) (विषयेषु यो रागः सः) रसः तं वर्जयित्वा इति रसवर्जम् । ( ३ ) [विग्रहपद्धत्यै 'आत्मक' (२) शब्दो दृष्टव्यः] 780. रहित- समरहितम्-सज्ञात् रहितम् (फलासमं विना ) । 781. 785. 786. राग - (१) रागद्वेषौ । (२) रागात्मकम् । (३) वीतरागाः । -( १ - २ ) [विग्रह- पद्धतिभ्यां 'द्वेष', 'आत्मक' (३) शब्दो दृष्टन्यौ]। (३) बीतः रागः येषां ते वीतरागाः | रागद्वेष – (१) अरागद्वेषतः । (२) रागद्वेषवियुक्तः ।– ( १ ) (रागश्च द्वेषश्च रागद्वेषौ, ताभ्यां रागद्वेषतः), न रागद्वेषतः अरागद्वेषतः । ( २ ) रागद्वेषाभ्यां ( राग द्वेषश्च रागद्वेषौ, ताभ्यां ) वियुक्ताः रागद्वेषवियुक्ताः, तैः । रागभयक्रोध - (१) वीतरागभयोधः । (२) वीतरागमयक्रोधाः | - (१-२ ) वीताः रागभयकोषाः (रागः, भयं, क्रोधव, एतेषां समाहारः), यस्मात् सः वीतरागभयकोषः, येभ्यः ते वीतरागभयक्रोधाः । 784 राजू - (१) काशिराजः । (२) राजगुह्यम् । (३) राजर्षयः । (४) राजविद्या । (५) सिन्धुराजः / – ( १ - ३ ) [ विपद्धतिभ्यः 'काशि', 'गुह्य', 'ऋषि' (५) शब्दाः क्रमेण दृष्टव्याः]। ( ४ ) राज्ञां विद्या विधानां राजा चा, राजविद्या। (५ ) सिन्धु- • नामकदेशस्थः राजः सिन्धुराजः । राज्य – शैलोक्यराज्यस्य – (विग्रहपद्धत्यै 'त्रैलोक्य' शब्दो दृष्टव्यः) । राज्य सुख - राज्यसुखलोभेन– राज्यसुखस्य (राज्यस्य प्राप्त्या अनुभूयमानं सुखम् राज्यसुखम् तस्य) लोभः राज्यसुखलोभः, तेन । 280