पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ड्रै 762. युद्ध - युद्धविशारदाः- युद्धे विशारदाः । 763. युध् (Verb) योद्धुकामान्– [विग्रहपद्धत्यै 'काम्' (२) शब्दो दृष्टव्यः] 764, योग - (१) अनन्ययोगेन । (२) अभ्यासयोगेन । (३) अयोगतः । (४) आत्मयोगात् । (५) कर्मयोगम् । (६) कर्मयोगः । (७) कर्मयोगेन । (८) ज्ञानयोगेन । (९) बुद्धि- योगम् । (१०) बुद्धियोगात् । (११) भक्तियोगेन । (१२) मद्योगम् । (१३) योगक्षेमम् । (१४) योगधारणाम्। (१५ ) योगमलेन (१६) योगभ्रष्टः | (१७) योगयज्ञाः । (१८) योगयुक्तः । (१९) योगवित्तमाः । (२०) योगसंज्ञितम् । (२१) योगसन्न्यस्त- कर्माणम्। (२२) योगसंसिद्धः । (२३) योगसंसिद्धिम् । (२४) योगसेवया । (२५) योगस्थः । (२६) योगारूढस्य | (२७) योगारूढः । (२८) योगेश्वर । (२९) योगेश्वरः | (३०) योगेश्वरात् । (३१) साङ्ख्ययोगौ | – (१-२) [विग्रद्दपद्धतिभ्यां 'अनन्य', 'अभ्यास' (१) शब्दो क्रमेण दृष्टी]। ( ३ ) न योगः अयोगः, तस्मात् अयोगतः (योगं बिना) । (४-१८) [विग्रहपद्धतिभ्यः 'आत्मन्’ (१०), 'कर्मन्' (१५–१७), 'ज्ञान' (१४), 'बुद्धि' (१२–१३), ‘भक्ति' (२), 'मत्' (२७), 'क्षेम', 'धारणा', 'बल', 'भ्रष्ट', 'यश' (१७), 'युक्त' (१४) शब्दाः क्रमेण दृष्टव्याः] । ( १९ ) योगं ये विदन्ति ते योगविदः, तेषां तेषु वा, ये उत्तमाः ते योगवित्तमाः । (२०) योगशब्देन यत् संज्ञितम् तत् योगसंज्ञितम् | ( २१ ) योगेन सन्न्यस्तकर्मा ( सन्न्यस्त कर्म येन सः), योगसन्न्यस्तकर्मा, तम् योगसम्भ्यस्त- कर्माणम् । ( २२ ) योगेन संसिद्धः ( समन्तात, सिद्धः) योगसंसिद्धः । ( २३ ) (योगेन प्रापणीया संसिद्धिः) योगसंसिद्धिः, ताम् योगसंसिद्धिम् | (२४) [योगस्य सेवा (सेवनम्) ] योगसेवा, तया योगसेवया । ( २५) योगे स्थितः योगस्थः । (२६-३०) [विप्रहपद्धतिभ्यः 'आरूढ' (२-३), 'ईश्वर' (६-८) शब्दाः कमेण दृष्टव्याः ]। ( ३१ ) साधं च योगश्च साङ्ख्ययोगौ । Secondary Word-Units 765. योगक्षेम-निर्योगक्षेमः- [विग्रहपद्धत्यै 'निर्गत' (१४) शब्दो दृष्टव्यः] । 766. योगमाया योगमायासमावृतः योगमायया (योगेन प्रवर्तिता माया योगमाया, तया) समावृतः ( समन्तात् आवृतः) । 767. 768. 769. 770 771. योगयुक्त-योगयुक्तात्मा - [वित्रहृपद्धत्ये 'आत्मन् (४२) शब्दो दृष्टव्यः]। योगेश्वर - महायोगेश्वरः- [विग्रहपद्धत्ये 'महत्' (१४) शब्दो दृष्टव्यः] । योध- (१) योधमुख्यैः । (२) योधवीरान् ।- (१) (विग्रहपद्धत्यै 'मुख्य' शब्दो दृष्टव्यः) । ( २ ) योधेषु वीराः योधवीराः, तान् योधवीरान् । योधन- दुर्योधनः- [विमद्दपद्धये 'दुष्ट' (५) शब्दो दृष्टव्यः] | योनि - (१) एतबोननि । (२) दुःखयोनयः । ( ३ ) पापयोनयः । (४) मइयोनिः । (५) मूढयोनिषु । (६) सर्वयोनिषु । ( १ ) एताः योनयः येषां तानि एतद्योन नि । ( २-५ ) [विग्रहपद्धतिभ्यः 'दुःख' (१०), 'पाप' (२), 'महत्' (२), 'मूढ' (३) शब्दाः क्रमेण दृष्टव्याः]। (६) सर्वाः योनयः सर्वयोनयः, तालु सर्वयोनिषु । 279