पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II-A (a) 748. यत / यम् - (१) यतचित्तस्य । (२) यतचित्तात्मा । (३) यतचित्तेन्द्रियक्रियः । (४) यत- चेतसाम् । (५) यतवाक्कायमानसः। (६) यतात्मवान् । (७) यतात्मा । (८) यतात्मानः । (९) यतेन्द्रियमनोबुद्धिः |~ (१४) [विग्रहपद्धतिभ्यः ‘चित्त' (३), 'आत्मन्’ (३७), ‘चित्तन्द्रियक्रिया’, ‘चेतस' (८), शब्दा: क्रमेण दृष्टव्याः ] | ( ५ ) यतानि वाकाय- मानसानि (बाकू च कायश्च मानसं च ) येन सः यतवाकायमानसः । ( ६-९) [विग्रह- पद्धतिभ्यः 'आत्मन्' (३८-४०), 'इन्द्रिय' (१४) शब्दाः क्रमेण दृष्टव्याः] । यति – अयतिः - यमान् आचरति इति यतिः, न यतिः, अयतिः । 749. 750. 751. 752. यथा - (१) यथाभागम् । (२) यथोक्तम् / – ( १-२ ) [विग्रहपद्धतिभ्यां 'भाग', 'उक्त' (१) शब्दौ क्रमेण दृष्टब्यो]। यथावत्- अयथावत्-न यथावत् (यादृशं किञ्चिद्वस्तु अस्ति तादृशं तस्य ज्ञान यथावत् ज्ञानम् ) | यद् – (१) यच्छ्रद्धः । (२) यत्प्रभावः । (३) यद्विकारि । - ( १ ) यस्मिन् अस्य श्रद्धा अस्ति सः यच्छ्रद्धः । ( २ ) [विग्रहपद्धत्ये 'प्रभाव' (२) शब्दो दृष्टव्यः] | ( ३ ) यस्मात् अयं विकारः, ये विकाराः वा अस्मात् संभवन्ति, तत् यद्विकारि । यहच्छालाभ- यदृच्छालाभसंतुष्टः– यहच्छालाभेन ( यदृच्छया प्राप्तः लाभः यहच्छा- लाभः, तेन) संतुष्टः । 753. 754. यन्त्र - यन्त्रारूढानि-यन्त्राणि ( दारुमय पुरुषादीनि) आरूढानि (अधिष्ठितानि) इव । 755. यश - अयशः --न यशः अयशः (अपकीर्तिः) । 759. 760 756 याजिन्– (१) मद्याजिनः । (२) मद्याजी - (१-२ ) [विग्रहपद्धतिभ्यां 'मस्' ( २५-२६) शब्दो क्रमेण दृष्टव्यौ] | 757- यात / या - यातयामम्-यातो यामी (महरो) यस्य (पाचनानन्तर) तत् । 758- याचा शरीरयात्रा -- शरीरस्य यात्रा (निर्वाहः) । ग्राम – यातयामम् – (विप्रहपद्धत्यै 'यात' शब्दो दृष्टव्यः) । युक्त – (१) अभ्यासयोगयुक्तेन । (२) अयुतस्य । (३) अयुक्तः । (४) नित्ययुक्तस्य । (५) नित्ययुक्तः । (६) नित्ययुक्ताः । (७) बुद्धियुक्तः । (८) बुद्धियुक्ताः । (९) युक्त चेतसः । (१०) युतचेष्टस्य (११) युक्तस्वप्नावबोधस्य (१२) युक्तात्मा (१३) युक्ताहार विहारस्य । (१४) योगयुक्तः । (१५) सततयुक्तानाम् । (१६) सततयुक्ताः।— ( १ ) (विपद्धये 'अभ्यासयोग' शब्दो दृष्टव्यः) । ( २-३ ) न युक्तः भयुक्तः तस्य अयुक्तस्य । ( ४ – १० ) [विपद्धतिभ्यः 'नित्य' (६-८), 'बुद्धि' (१०-११), 'चेतस्' (९), 'चेष्टा' शब्दाः क्रमेण हृष्टव्याः] | ( ११ ) युक्ती स्वप्नावबोधौ [स्वप्नं, अवबोधः (जागरित) च] यस्य सः स्वभावबोधः तस्य युक्तस्वप्नावबोधस्य । ( १२ १३ ) [विग्रहपद्धतिभ्यां 'आत्मन्' (४१), 'आहारविहार' शब्दो कलेण दृष्टय]। ( १४ ) योगेन युक्तः योगयुक्तः । (१५-१६ ) सततं युक्ताः सततयुक्ताः; तेषां सततयुक्तानाम् । 761. युगसहस्र-युगसहस्रान्ताम् [विमद्दपत्ये 'अन्त' (१३) शब्दो दृष्टव्यः] 278.