पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

736. 737. 738. 739. 740. 741. Secondary Word-Units मेधा - (१) अल्पमेधसाम् । (२) दुर्मेधाः |( १-२ ) [ विपद्धतिभ्यां 'अल्प', (२), 'दुष्ट' (४) शब्दौ क्रमेण दृष्टव्यौ] । मेध्य - अमेध्यम्-न मेध्यम् । (यजनविधी अनुपयुक्तम् ) | मोक्ष - (१) जरामरणमोक्षाय । (२) भूतप्रकृतिमोक्षम् । (३) मोक्षकालिभिः (४) मोक्षपरायणः । – (१४) [विग्रहपद्धतिभ्यः 'जरामरण', 'भूतप्रकृति', 'कासिन्' (२), 'परायण' (५) शब्दाः क्रमेण दृष्टव्याः] | मोघ - (१) मोधकर्माणः । (२) मोघज्ञानाः । (३) मोघाशाः (१-३) [विग्रह- पद्धतिभ्यः 'कर्मन्' (३६), 'ज्ञान' (२०), 'आशा' (२) शब्दाः क्रमेण दृष्टव्याः] मोह - (१) द्वन्द्वमोहेन । (२) प्रमादमोहौ । (३) मोहकलिलम् | - (१-३ ) [ विग्रह- पद्धतिभ्यः 'द्वन्द्व' (१), 'प्रसाद' (२), 'कलिल' शब्दाः क्रमेण दृष्टव्याः] मोहजाल मोहजालसमावृताः— मोहजालेन (मोहेन प्रसृतं जालम् मोहजालम् तेन) समावृताः (समन्तात् आवृताः) । य 742. यक्ष – ( १ ) गन्धर्वयक्षासुरसिद्धसङ्घाः । (२) यक्षरक्षसाम् । (३) यक्षरक्षांसि | - ( १ ) [विग्रहपद्धत्यै 'असुर' शब्दो दृष्टव्यः] | ( २ - ३ ) यक्षाः रक्षांसि च यक्षरक्षांसि तेषां यक्ष रक्षसाम् । 745. 746. 747 743. यज् – देवयजः - [विग्रहपद्धत्यै 'देव' (८) शब्दो दृष्टव्यः] । 744. यश – ( १ ) अधियज्ञः । (२) अयशस्वं । (३) जपयज्ञैः । (४) ज्ञानयज्ञः । (५) ज्ञान- यज्ञेन । (६) तपोयज्ञाः । (७) द्रव्ययशाः । (८) नामयज्ञैः । (९) यज्ञक्षपितकल्मषाः । ( १० ) यशतपसाम् । (११) यज्ञतपः क्रिया: । (१२) यज्ञदानतपःकर्म । (१३) यश- दानतपःक्रियाः । (१४) यज्ञभाविताः । (१५) यज्ञविदः । (१६) यज्ञार्थात् । (१७) योगयज्ञाः । (१८) सर्वयज्ञानाम् (१९) सहयज्ञाः । (२०) सहयज्ञैः । (२१) स्वाध्यायज्ञानयज्ञाः - (१) [विग्रहपद्धयै 'अधि' (४) शब्दो दृष्टव्यः]। ( २ ) यशान् न करोति इति अयज्ञः तस्य अयज्ञस्य । ( ३-१४ ) [विपद्धतिभ्यः ‘अप’, ‘ज्ञान’ (१२–१३), 'तपस्' (२), 'द्रव्य' 'नाम', 'क्षपितकल्मष', 'तपस्' (३), क्रिया (४), 'कर्मन्' (३७), किया (५), 'भावित ' (२), शब्दाः क्रमेण दृष्टव्याः] । ( १५ ) यज्ञान् (यज्ञरहस्यम्) ये विदन्ति ते यज्ञविदः । ( १६ ) [ विग्रह- पद्धस्यै 'अर्थ' (१९) शब्दो दृष्टव्यः ] | ( १७ ) योगः एव यशः, योगात्मकः यज्ञः वा, येषां ते योगयज्ञाः; ( १८) सर्वेयज्ञाः सर्वयज्ञाः तेषां सर्वयज्ञानाम् | ( १९ २० ) यज्ञैः सहिताः सहयज्ञाः, तैः सहयज्ञैः | ( २१ ) स्वाध्यायज्ञान (स्वाध्यायस्य, वेदस्य, ज्ञान) एव यशः येषां ते स्वाध्यायज्ञानयज्ञाः । यशशिष्ट – यशशिष्टाशिनः-- [विग्रहपद्धत्ये 'अशिन्' (१) शब्दो दृष्टव्यः] यशशिष्टामृत यज्ञशिष्टामृतभुजः – (विग्रहपद्धत्यै 'भुज्' शब्दः दृष्टव्यः) । यशाध्ययन-वेदयशाध्ययनैः– वेदाध्ययनैर्यशाध्ययनैश्च यज्ञाध्ययनमत्र यज्ञविज्ञानोप- लक्षणार्थमिति श्रीशङ्कराचार्याः । 277.