पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

716. 717 मान - (१) दम्भमानमदान्विताः । (२) धनमानमदान्विताः । (३) मानापमानयोः । (४) मानावमानयोः । (१४) [विग्रहपद्धतिभ्यः 'अन्वित' (३-४) 'अपमान', 'अवमान' शब्दाः क्रमेण दृष्टव्याः] | मानमोह - निर्मानमोहा:- [विग्रह पद्धत्यै 'निर्गत' (१३) शब्दो दृष्टव्यः] । मानस - (१) चलितमानसः । (२) नियतमानसः । (३) शोकसंविनमानसः ।- ( १ - २ ) [विग्रहपद्धतिभ्यां 'चलित' 'नियत' (१) शब्दौ कमेण दृष्टच्यौ] | ( ३ ) शोकसंबिग्नं (शोकेन संविग्नं) मानसं यस्य सः शोकसंविनमानसः । मानित्व – अमानित्यम्-न मानित्यम् (मानित्वस्य अभावः) । 721. माम् मामुपाश्रिताः- [विग्रहपखल्यै 'उपाश्रित' शब्दो दृष्टव्यः] | माया- आत्ममायया - [विग्रहपद्धत्यै 'आत्मन् (९) शब्दो दृष्टव्यः] । मास षण्मासाः - षट् मासाः । 720 722. 718, 719. 723. 724. Bhagavadgita Word-Index Pt. 11-A (a) माषा - मात्रीस्पर्शा:- मात्राणां (इन्द्रियाणा) स्पर्शाः (शब्दादिभिः संयोगाः), मात्राथ स्पर्शाच (शब्दादयो विषयाश्च ) वा । 728. 729. मित्र ~ ~ (१) मित्रद्रोहे । (२) मित्रारिपक्षयोः । (३) सुहृन्मित्रायुदासीनमध्यस्थद्वेष्य- बन्धुषु ।-~~[विग्रहृपद्धतिभ्यः 'द्रोह' (२), 'अर' (२-३) शब्दाः क्रमेण दृष्टव्याः] 725. 726. मुक्त-मुक्तसज्ञः - मुक्तः सङ्गात् ( कर्मफलसङ्गात् ) यः सः । 727 मिथ्या - मिथ्याचार:- [विग्रहपद्धत्यै 'आचार' (२) शब्दो दृष्टव्यः] १ मुख - (१) विश्वतोमुखम् । (२) विश्वतोमुखः | - (१२) विश्वतः ( सर्वासु दिक्षु ) सुखानि यस्य सः विश्वतोमुखः; तम् विश्वतोमुखम् । मुख्य — योधमुख्यैः योधानां मुख्याः योषमुख्याः, तैः । मूंढ (१) अमूढाः । (२) मूढप्राहेण । (३) नूडयोनिषु । -( १ ) नमूढाः (विचक्षणाः पुरुषाः) । ( २ ) (विग्रहपदत्यै 'ग्राह' शब्दो दृष्टव्यः) । ( ३ ) मूढाः (बुद्धिवागिन्द्रि- यादिभिः रहिताः) योनयः मूडयोनयः, तासु । 730. 731. मूल ऊर्ध्वमूलम् (विग्रहपद्धत्यै 'ऊर्ध्व' शब्दो दृष्टव्यः) । 732. मृग - मृगेन्द्रः – [विग्रहपद्धत्यै 'इन्द्र' (२) शब्दो दृष्टव्यः] । 733. मृत - (१) अमृतस्य । (२) अमृतम् । – ( १ २) न मृतम् अमृतम् (मोक्षः); तस्य अमृतस्य । मूर्ति – (१) अव्यक्तमूर्तिना । (२) विश्वमूर्ते । – ( १ ) [विग्रहपद्धत्ये 'अव्यक्त' (२) शब्दो दृष्टव्यः] । ( २ ) विश्वमेव मूर्तिः यस्य सः विश्वमूर्तिः, विश्वमूर्ते इति संबोधने । 734. मृतत्व - अमृतत्वाय --मृतस्य भावः मृतत्वम् न मृतत्वम् अमृतत्वम् (मोक्षः), तस्मै | 735. मृत्युसंसार- (१) मृत्युसंसार वर्त्मनि। (२) मृत्युसंसारसागरात् । – ( १ ) मृत्युसंसारः (मृत्युयुक्तः संसारः) तस्य वर्त्म मृत्युसंसारवर्त्म, तस्मिन् मृत्युसंसारवर्त्मनि। ( २ ) मृत्युसंसार: ( मृत्युयुक्तः संसार: ) स एव सागरः ( दुस्तरत्वात् ), मृत्युसंसारसागर, तस्मात् मृत्युसंसारसागरात् । 276