पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

986. 987 988. 989. 990. 991 992. 993 994. 995. 996. 997 998. 999. 1000. 1001 1002. Secondary Word-Units समुद्भव - (१) अक्षरसमुद्भवम् । (२) कर्मसमुद्भवः । (३) तृष्णासङ्गसमुद्भवम् । (४) देहसमुद्भवान् । (५) रजोगुणसमुद्भवः -- (१-५) [विपद्धतिभ्यः 'अक्षर' (१), 'कर्मन्' (२१), 'तृष्णासङ्ग', 'देह' (५), 'रजोगुण' शब्दाः क्रमेण दृष्टव्याः] । समुद्यम- रणसमुद्यमे - (विप्रहपद्धत्यै 'रण' शब्दो दृष्टव्यः) । समृद्ध–समृद्धवेगाः- [विप्रहपद्धत्यै 'वेग' (२) शब्दो दृष्टव्यः] | संचय- अर्थसंचयान्- [विग्रहपद्धत्यै 'अर्थ' (५) शब्दो दृष्टव्यः] | संहिम्नसंशय – ज्ञानसंछिन्नसंशयम् - [विप्रहपद्धत्यै 'ज्ञान' (१६) शब्दो दृष्टव्यः] | संज्ञा - (१) अव्यक्तसंज्ञके । (२) संज्ञार्थम् । (३) सुखदुःखसंज्ञैः । – ( १-२ ) [विप्रह- पद्धतिभ्यां 'अव्यक्त' (३), अर्थ' (२०) शब्दी क्रमेण दृष्टव्यौ ] | ( ३ ) सुखदुःखानि (अयं सुखम् अयं दुःखम् इति) इति संज्ञाः येषां तानि सुखदुःखसंज्ञानि, तैः सुखदुःखसंज्ञैः । 3 संशित – (१) अध्यात्मसंज्ञितम् । (२) कर्मसंज्ञितः । (३) योगसंज्ञितम् 1 – (१-३ ) [विमइपद्धतिभ्यः 'अध्यात्म' (४), 'कर्मन्' (२३), 'योग' (२०) शब्दाः क्रमेण दृव्याः] | संतुष्ट – यहच्छालाभसंतुटः– (विग्रहपद्धत्यै 'यहच्छालाभ' शब्दो दृष्टव्यः) । संपन्न - विद्याविनयसंपन्ने (विग्रहपद्धत्ये 'विद्याविनय' शब्दो दृष्टव्यः) । संपात - शस्त्रसंपाते- [विग्रहपद्धत्यै 'शस्त्र' (५) शब्द दृष्टव्यः] । संप्लुतोदक– सर्वतः संप्छुतोदके सर्वतः ( सर्वासु दिक्षु) संत (अपरिच्छिन्नं ) उदक यस्मिन् सः सर्वतः संप्लतोदकः (समुद्रः, महाहदः वा), तस्मिन् । संभव – (१) अन्नसंभवः । (२) तेजॉशसंभवम् । (३) प्रकृतिसंभवान् । (४) प्रकृति- संभवाः 1–( १-४ ) [विप्रहपद्धतिभ्यः 'अन्न', 'तेजोश', 'प्रकृति' ( ३-४) शब्दाः क्रमेण दृष्टव्याः] । संभावित – आत्मसंभाविताः । - [विग्रहपदत्यै 'आत्मन्' (१७) शब्दो दृष्टव्यः] | संभूत – (१) अज्ञानसंभूतम् । (२) अपरस्परसंभूतम् । (१ - २ ) [विग्रहपद्धतिभ्यां 'अज्ञान' (३), 'अपर' शब्दौ क्रमेण दृष्टव्यो]। संमूढ – (१) असंमूढः । (२) गुणसंमूढाः । – ( १ ) न संमूढः । (न विवेकशून्यो भूतः) । ( २ ) [ विग्रहपद्धयै 'गुण' (९) शब्दो दृष्टव्यः] | संमूढचेतस्- धर्मसंमूढचेताः- [विग्रहपद्धत्यै 'धर्म' (१०) शब्दो दृष्टव्यः]। संमोह - (१) अज्ञानसंमोहः । (२) असंमोहः - ( १ ) [विग्रहपद्धत्यै 'अज्ञान' ( ४ ) शब्दो दृष्टव्यः] । ( २ ) न संमोहः । ( न विवेकशून्यता) । संयत–संयतेन्द्रियः- [विग्रहपद्धत्यै 'इन्द्रिय' (१७) शब्दो दृष्टव्यः] 1003. 1004: संयतात्मन् असंयतात्मनान संयतात्मा [संयतः आत्मा ( हृदयं) येन सः] असंयतात्मा, तेन । 1005. संयम संयमामिषु - [विप्रहपद्धत्ये 'अभि' (६) शब्दो दृष्टव्यः] । 291