पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II-A (a) 695 मत् ( अहम्, मम, माय, एतेषां वैकल्पिक रूपम् ) – (१) मन्वितः । (२) सच्चिताः। (३) मत्परमः । (४) मलरमाः । (५) मत्परम् । (६) मत्परः । (७) मरपरा- यणः । (८) मत्पराः । (९) मत्प्रसादात् । (१०) मत्संस्थाम् । (११) मत्स्थानि । (१२) मदनुमहाय । (१३) मदर्थम् । (१४) मदर्थे । (१५) मदर्पणम् । (१६) मदाश्रयः | (१७) मद्गतेन । (१८) मद्भक्तः । (१९) मद्भताः । (२०) मद्भकिम् । (२१) मद्भुतेषु । (२२) मद्भावम् । (२३) मद्भावाय । (२४) सद्भावाः । (२५) मद्याजिनः । (२६) मद्याजी । (२७) मद्योगम् | (२८) मध्यपाश्रयः | (२९) मन्मनाः । – ( १ ९) [विग्रहपद्धतिभ्यः 'चित्त' (१-२), 'परम' (८-९), 'पर' (१५-१६), 'परायण' (४), 'पर' (१७) 'प्रसाद' (३) शब्दाः कमेण दृष्टव्याः] ( १० ) मयि संस्थिता मत्संस्था, ताम् मत्संस्थाम् । (११) मयि स्थितानि मत्स्थानि । ( १२ - २४ ) [विग्रहपद्धतिभ्यः 'अनुग्रह', 'अर्थ' (१७-१८), 'अर्पण', 'आश्रय' (२), 'गत' (१), 'भक्त' (३-४), 'भक्ति' (४), 'भक्त' (५), 'भाव' (६-८), शब्दाः क्रमेण दृष्टव्याः] | ( २५-२६) मह्यम् (मत्कृते) यजतीति मयाजी; मह्यम् यजन्तीति मद्याजिनः । ( २७ ) मम योगः मद्योगः तम् मद्योगम् । ( २८ ) मम व्यपाश्रये ( स्थितः ) मध्यपाश्रयः । ( २९ ) मयि मनः यस्य सः मन्मनाः | 696 697 698 699 700 701. 702. 703 मत्कर्मन्- (१) सत्कर्मकृत; (२) मत्कर्मपरमः । - [विप्रहपद्धतिभ्यां 'कृ' (१९) 'परम' (७) शब्दो क्रमेण दृष्टव्यौ] । मत्सर - विमत्सरः विगतः मत्सरः यस्मात् सः । मद - (१) दम्भमानमदान्विताः; (२) धनमानमदान्विताः- [विप्रइपद्धतिभ्या 'अन्वित' (३ - ४) शब्दौ दृष्टव्यौ ] | मद्भुत – मद्गतप्राणाः- [विग्रहपद्धत्यै 'प्राण' (५) शब्दो दृष्टव्यः ] | मधु - (१) मधुसूदन । (२) मधुसूदनः- (१-२ ) मधुदैत्यस्य सूदनः (संहर्ता) मधु- सूदनः; संबोधने विसर्गलोपः । मध्य - व्यक्तमध्यानि--मध्ये एव व्यक्तानि ये ते । मध्यस्थ – सुहृन्मित्रार्बुदासीनमध्यस्थद्वेष्यबन्धुषु - [विग्रहपद्धत्यै 'अरि' दृष्टव्यः] | (३) शब्दो मनसू - (१) अनुमिनाः । (२) प्रशान्तमनसम् । (३) प्रीतमनाः । (४) मन:- प्रसादः । (५) मनःप्राणेन्द्रियाः (६) मनःषष्ठानि । (७) मनोगतान् । (८) मन्मनाः । (९) सय्यर्पितमनोबुद्धिः । (१०) मय्यासकमनाः । (११) यतेन्द्रिय- मनोबुद्धिः । (१२) शरीखायानोभिः | - ( १ ) [ विग्रहपद्धत्यै 'अनुद्धिम' शब्दो ( २ ) प्रशान्तं मनः यस्य सः प्रशान्तमनाः तम् प्रशान्तमनसम् । ( ३-५ ) [विग्रहपद्धतिभ्यः 'प्रीत', 'प्रसाद' (४), 'इन्द्रिय' (१३) शब्दाः क्रमेण दृष्टव्याः] ( ६ ) मनः षष्ठं येषां मध्ये तानि मनःषष्ठानि; द्वितीयाः बहुवचनम् । ( ७-११ ) [विग्रहपद्धतिभ्यः 'गत' (१०), 'मत्' (२९), 'अर्पित', 'आसक' (२), 'इन्द्रिय' (१४) शब्दाः क्रमेण दृष्टव्याः ] | ( १२ ) शरीरं वाकू मनश्च शरीखाजानांसि तैः शरीखानोभिः। दृष्टव्यः] 1 274