पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

683 684, Secondary Word-Units (२३) सर्वभूतेषु / - (१-१२ ) [विग्रहपद्धतिभ्यः 'अधि' (३), 'जीव' (१-२); 'ब्रह्मन्' (४-५), 'गण' (१), 'ग्राम' (२-३), 'पृथग्भाव', 'भर्तृ', 'भावन' (१–२), शब्दाः क्रमेण दृष्टव्याः]। (१३) भूतानि बिभतांति भूतभृत् | ( १४ ) भूतानां महेश्वरः (महान् ईश्वरः) भूतमहेश्वः तम् भूतमद्देश्वरम् | (१५) भूतानां सगौं भूतसगौँ । (१६) भूतेषु स्थितः भूतस्थः । (१७-१९ ) [विग्रहपद्धतिभ्यः 'आदि' (१२), 'इज्या', 'ईश' (५) शब्दाः क्रमेण दृष्टव्याः ] | ( २० ) महन्ति भूतानि महाभूतानि । ( २१-२३ ) सर्वाणि भूतानि सर्वभूतानि; तेषां सर्वभूतानाम् ; तेषु सर्वभूतेषु । 680. 681. भूतभाव - भूतभावोद्भवकर:- (विग्रहपद्धल्यै 'उद्भवकर' शब्दो दृष्टव्यः) । 682 भूतविशेष- भूतविशेषसद्धान्– भूतविशेषानां (विशिष्टानि भूतानि भूतविशेषानि, तेषां) सङ्घाः भूतविशेषसङ्क्षाः, तान् । 685 686. 687. भूतप्रकृति – भूतप्रकृतिमोक्षम् - भूतमकृतेः (भूतानां प्रकृतिः भूतप्रकृतिः तस्मात् ) मोक्षः भूतप्रकृतिमोक्षः, तम् । भूय - ब्रह्मभूयाय - [विग्रहपद्धत्यै 'ब्रह्मन्' (६) शब्दो दृष्टव्यः ] | भृत् - (१) देहभृत् । (२) देहभृता । (३) देहभृताम् । (४) भूतभृत्; (५) शस्नमृताम् । (६) सर्वभृत् । -( १-४) [विग्रहपद्धतिभ्यः 'देह' (२४) 'भूत' (१३) शब्दाः क्रमेण दृष्टव्याः] । ( ५ ) शस्त्राणि विभ्रन्तीति शस्त्रभृतः तेषाम् शस्त्रभृताम्। ( ६ ) सर्व विभाँति सर्वभूत् । भेद - (१) गुणभेदतः । (२) बुद्धिभेदम् । (१२) [विग्रहपद्धतिभ्यां 'गुण' (५), 'बुद्धि' (९) शब्दी क्रमेण दृष्टव्यौ] । भोक्तृ - गुणभोक्त- [विग्रहपद्धत्यै 'गुण' (६) शब्दो दृष्टभ्यः] । भोग - (१) कामभोगेषु । (२) देवभोगान् । (३) भोगश्वर्यगतिम् । (४) भोगैश्वर्य- प्रसतानाम् | ( १ - २ ) [विमद्दपद्धतिभ्यां 'काम' (११), 'देव' (७) शब्दो क्रमेण दृष्टव्यौ]। (३-४ ) [विग्रहपद्धतिभ्यां 'ऐश्वर्य' (१-२) शब्दो क्रमेण दृष्टव्यौ ] | 688 भोजन — विहारशय्यासनभोजनेषु (विग्रहपद्धत्यै 'आसन' शब्दो दृष्टव्यः) । 689 अंश- स्मृतिभ्रंशात् स्मृतेः भ्रंशः स्मृतिभ्रंशः तस्मात् । भ्रष्ट योगभ्रष्टः -योगात् (योगमार्गात्) भ्रष्टः । 690. म 691. मणि- मणिगणाः – मणिनां गणाः । 692 मणिपुष्पक - सुघोषमणिपुष्पकौ-सुघोषश्च असौ मणिपुष्पकश्च | 693 मत - बहुमतः - [विग्रहपद्धत्यै 'बहु' (३) शब्दो दृष्टव्यः] | 694. मति - (१) दुर्मतिः । (२) स्थिरमतिः | - ( १ ) [विग्रहपद्धये 'दुष्ट' (३) शब्दो दृष्टव्यः] (२) स्थिरा ( हंढा, सङ्कल्पविकल्परहिता) मतिः यस्य सः स्थिरमतिः । 1 B.G. I. 18 273