पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavad gita Word-Index Pt. II -A (a ) 667. भवितृ - अभविता--न भविता । 669. 668. भाग- यथाभागम् यथा यथा भागेषु नियुक्ताः तथा तथा (अवस्थिताः) । भाव – (१) अभावः । (२) ईश्वरभावः । (३) नानाभावान् । (४) भावसमन्विताः । (५) भावसंशुद्धिः । (६) सद्भावम् । (७) सद्भावाय । (८) सद्भावाः । (९) विमूढ- भावः । (१०) सद्भावे । (११) सर्वभावेन । (१२) साधुभावे । (१३) स्वभावः । - ( १ ) न भावः अभावः (नास्तित्वम्) | ( २ - ३ ) [ विग्रहपद्धतिभ्यां 'ईश्वर' (२), 'नाना' ( १ ) शब्दो क्रमेण दृष्टव्यो]। ( ४ ) भावेन समन्विताः भावसमन्विताः । ( ५ ) भावानां संशुद्धिः भावसंशुद्धिः । ( ६-८ ) मम भावः मद्भावः तम् मद्भावम् ; तस्मै मद्भावाय; मम भावाः सद्भावाः । ( ९ ) विमूढत्वस्य भावः विमूढभावः । ( १ ० ) सतः (सहस्तुनः) भावः सद्भावः तस्मिन् सद्भावें । ( ११ ) (तत्) सर्वः इति भावः सर्वभावः, तेन सर्वभावेन | ( १२ ) साधुत्वस्य भावः साधुभावः तस्मिनु साधुभावे । (१३) खस्य (आत्मनः) भावः स्वभावः । 673. भावन - (१) भूतभावन । (२) भूतभावनः ।– ( १-२ ) भूतानां भावनः ( उत्पत्ति- स्थानं, कारणं वा) भूतभावनः; संबोधने विसर्गलोपः । 670. 671. भावयत् अभावयतः --न भावयन् अभावयन् तस्य अभावयतः । , 672. भावित / भाव् - (१) तद्भावभावितः । (२) यज्ञभाविताः ।- ( १ ) ( विग्रहपद्धस्यै 'तद्भाव' शब्दो दृष्टव्यः) | ( २ ) यज्ञेन भाविताः (स्मर्यमाणतया अभ्यस्ताः) यज्ञभाविताः । भी ( १ ) विगतभीः । (२) व्यपेतमीः ।– (१) विगता भीः यस्मात् (यस्य हृदयात्) सः विगतभी ( २ ) व्यपेता (निर्गता) भी: यस्मात् (यस्य हृदयात्) सः व्यपेतभीः । 675. 674. भीत - भीतभीतः - यः पूर्व भीतः स पुनः भीतः (भयाविष्टचेताः बभूव ) । भीम - (१) भीमकर्मा । (२) भीमाभिरक्षितम् । (३) भीमार्जुनसम् 1- (१-३) [विग्रहपद्धतिभ्यः ‘कर्मन्' (३५), 'अभिरक्षित' (१), 'अर्जुन' (२) शब्दाः क्रमेण दृष्टव्यः]। 676. 677. 678. सुज् - यज्ञशिष्टामृतभुजः । -- यज्ञशिष्टामृतं ( यज्ञे शिष्टं अमृतं ) ये भुञ्जन्ति ते यज्ञ- शिष्टामृतभुजः । 679. - भीष्म - (१) भीष्मद्रोणप्रमुखतः । (२) भीष्माभिरक्षितम् । – ( १-२ ) [विग्रह- पद्धतिभ्यां 'द्रोण', 'अभिरक्षित' (२) शब्दशै क्रमेण दृष्टव्यौ] । भुज-चतुर्भुजेन - [विग्रहपद्धत्ये 'चतुस्' (१) शब्दो दृष्टव्यः ] | भूत - (१) अधिभूतम् । (२) जीवभूतः (३) जीवभूताम् । (४) ब्रह्मभूतम् । (५) ब्रह्मभूतः । (६) भूतगणान् । (७) भूतग्रामम् । (८) भूतमामः । (९) भूतपृथग्भावम्। (१०) भूतभर्तृ । (११) भूतभावन। (१२) भूतभावनः । (१३) भूतभृत् । (१४) भूत- महेश्वरम् । (१५) भूतसगौं । (१६) भूतस्थः । (१७) भूतादिम् । (१८) भूतेज्या: । (१९) भूतेश | (२०) महाभूतानि | (२१) सर्वभूतानाम् | (२२) सर्वभूतानि । 272: