पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units ( १ ० ) ब्रह्मसंस्पर्शम् ; (११) ब्रह्मा । (१२) ब्रह्मोद्भवम् । (१३) महदूब्रह्म । (१४) शब्दब्रह्म । - ( १ - ३ ) [विप्रहपद्धतिभ्यः 'कर्मन्' (३४) 'चर्या', 'निर्वाण' (२) शब्दाः क्रमेण दृष्टव्याः] | (४-५ ) ब्रह्मभूतः (ब्रह्मणः स्थिति प्राप्तः) ब्रह्मभूतः; तम् ब्रह्मभूतम् । ( ६ ) ब्रह्मणः भूयः (भवनं ) ब्रह्मभूयः तस्मैः ब्रह्मभूयाय । ( ७ ) ब्रह्मणः ( वेदस्य) वदनं (पाठः) तत् शीलं येषां ते ब्रह्मवादिनः (श्रोत्रियाः), तेषां ब्रह्मवादिनाम्। ( ८-९ ) ब्रह्म यः चेत्ति सः ब्रह्मवित् ब्रह्मविदः इति प्रथमा- बहुवचनम् । (१०) ब्रह्मणा संस्पर्शः यस्य तत् ब्रह्मसंस्पर्शम् तम् ब्रह्मसंस्पर्शम् । ( ११ १२ ) [विग्रहपद्धतिभ्यां 'अनि' (५), 'उद्भव' (३) शब्दी क्रमेण दृष्टव्यौ] | ( १३ ) महत् ( देशतः कालतश्च अविच्छिन्नत्वात्, सर्वकार्ये महत्त्वाद्वा, महत्) च ब्रह्म (बृंहणात्, सर्वेषां वस्तूनां वृद्धिहेतुत्वात् स्वविकाराणां भरणाद्वा, ब्रह्म) च महदूद्ब्रह्म । (१४) शब्दात्मकं, शब्दरूप वा, ब्रह्म शब्दब्रह्म (वेदः) | ब्रह्मभवन – आब्रह्म भवनात् - [विप्रहपद्धत्यै 'आ (रभ्य)' (१) शब्दो दृष्टव्यः] | ब्रह्मभुवन – आब्रह्मभुवनात्- [विग्रहपद्धत्ये 'आ (रभ्य)' (२) शब्दो दृष्टव्यः) । ब्रह्मयोगयुक्त – ब्रह्मयोगयुक्तात्मा – [विग्रहपद्धत्यै 'आत्मन्' (३२) शब्दो दृष्टव्यः] । ब्रह्मसूव- ब्रह्मसूत्रपदैः– (विग्रहपद्धत्यै 'पद' शब्दो दृष्टव्यः ) | 659. ब्राह्मण-ब्राह्मणक्षत्रियविशाम्-(विग्रहपद्धत्यै 'क्षत्रिय' शब्दो दृष्टव्यः) । 658. 655. 656. 657. 660. 661. भक्ति – (१) एकभक्तिः । (२) भक्तियोगेन । (३) भत्त्युपहृतम्। (४) भद्धतिम् । ( १ ) [विप्रहपद्धत्यै 'एक' (१) शब्दों दृष्टव्यः] । ( २ ) भक्तिः एव योगः, भक्त्यात्मको योगः, भक्त्या योगः वा, भक्तियोगः, तेन भक्तियोगेन। ( ३ ) (विग्रहपद्धत्यै 'उपहृत' शब्दो दृष्टव्यः) । ( ४ ) मम भक्तिः मद्भक्तिः, ताम् मद्भक्तिम् । भगवत् श्रीभगवान्-श्रीयुक्तः, श्रीमान् वा, भगवान् । भय - (१) अभयम् । (२) कायकेशभयात् । (३) भयाभये । (४) भयावहः । (५) हषामर्ष भयोद्वेगैः । -(१) न भयम् अभयम् ( भयस्य अभावः) । ( २-५ ) [विग्रहृषद्धतिभ्यः 'कायक्लेश', 'अभय', 'आवह', 'अमर्ष' शब्दाः क्रमेण दृष्टव्याः] | भरत - (१) भरतर्षभ । (२) भरतश्रेष्ठ (३) भरतसत्तम । - ( 1 ) [विप्रहपद्धत्यै 'ऋषभ' (२) शब्दो दृष्टव्यः ] | ( २ ) भरतेषु भरतवंशीयेषु श्रेष्ठः भरतश्रेष्ठः संबोधते विसर्गलोपः। ( ३ ) भरतेषु (भरतवंशीयेषु ) ये सन्तः तेषु उत्तमः भरतसत्तमः, संबोधने विसर्गलोपः । 662 663, भक्त – ( १ ) अन्यदेवताभक्ताः । (२) अभक्ताय । (३) मद्भुतः । (४) मताः । (५) मतेषु । -( १ ) (विप्रहपद्धत्यै 'अन्यदेवता' शब्दो दृष्टव्यः ) । ( २ ) न भक्तः, अमक्तः, तस्मै अभक्ताय । ( ३-५ ) मम भक्तः मद्भक्तः; मद्धताः इति प्रथमायाः बहुवचनम्; तेषु मद्भक्तेषु । 664. 665. भर्तृ - भूतभर्तृ-भूतानां भर्तृ (पालयितृ) । 666. भव - भगाप्ययौ - (विप्रहपद्धत्यै 'अप्यय' शब्दो दृष्टव्यः) । 271