पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II-A (a) 606 प्रभाव - (१) अप्रतिमप्रभावः । (२) यत्प्रभावः । - ( १ ) (विग्रहपद्धत्ये 'अप्रतिम' शब्दो दृष्टव्यः) । ( २ ) ये प्रभावाः ( उपाधिकृता शक्त्यः ) यस्य सः ( कीदृशाः प्रभावाः अस्य इति भावः) । प्रमाद - (१) निन्द्रालस्यप्रमादोत्यम; (२) प्रमादमोही । (३) प्रमादालस्यनिद्राभिः ।- ( १ ) [विग्रहपत्ये 'आलस्य * (१) शब्दो दृष्टव्यः] | ( २ ) प्रमादच असौ मोहव प्रमादमोहौ। ( ३ ) [विग्रहृद्धयै 'आलस्य' (२) शब्दो दृष्टव्यः] । प्रमुख - मीष्मद्रोणप्रमुखतः- (विग्रह पद्धले 'द्रोण' शब्दो दृष्टव्यः) | प्रमेय - (१) अप्रमेयस्य । (२) अप्रमेयम् । (१-२ ) न प्रमेयम् (प्रमायाः विषयः भवितुमयोग्यम्) अप्रमेयम्; न प्रमेयः अप्रमेयः तस्य अप्रमेयस्य । प्रयत - मयतात्मनः । - [विग्रहपद्धत्यै 'आत्मन्' (२९) शब्दो दृदन्यः] प्रयाण- प्रथाणकाले – [विग्रहपद्धत्यै 'काल' (२) शब्दो दृष्टव्यः] । 612. प्रलय - प्रलयान्ताम् - [विग्रहपद्धत्यै 'अन्त' (१२) शब्दो दृष्टव्यः ] | 613. प्रवाल - विषयमवालाः - विषयाः प्रवालाः (बालपत्राणि) यासाम् ताः । प्रवीर-कुरुप्रवीर- [विग्रहपद्धत्यै 'कुम' (३) शब्दो दृष्टव्यः] | प्रवृत्ति अप्रवृत्तिः - न प्रवृत्तिः (प्रवृत्त्याः अभावः) । प्रवृद्ध– गुणप्रवृद्धा:- [विग्रह पद्धत्ये 'गुण' (४) शब्दो दृष्टव्यः] | 614. 615. 616. 617. प्रव्यथित - प्रव्यथितान्तरात्मा – (विग्रहपद्धत्यै 'अन्तरात्मन्' शब्दो दृष्टव्यः) । 618 प्रशान्त – (१) प्रशान्तमनसम् । (२) प्रशान्तात्मा । -( १ ) मशान्तं मनः यस्य सः प्रशान्त मनाः, तम् प्रशान्तमसम् । ( २ ) [ विग्रहपद्धत्यै 'आत्मन्' (३०) शब्दो दृष्टव्यः]। 619. प्रसक - -भोगेश्वर्य प्रसक्तानाम्- [विग्रहपद्धत्यै 'ऐश्वर्य' (२) शब्दो दृष्टव्यः] | 620. 621. 607 608. 609. 610 611. 622 623 624. प्रसन्न – (१) प्रसन्नचेतसः । (२) प्रसन्नात्मा | - (१-२ ) [विग्रहपद्धतिभ्यां 'चेतस' (६), 'आत्मन्' (३१) शब्दो क्रमेण दृष्टव्यों] । प्रसाद - ( १ ) तत्प्रसादात् । ( २ ) त्वत्प्रसात् । (३) मत्प्रसादात् । (४) मनःप्रसादः । (५) व्यासप्रसादात्। - ( १-२ ) ( विग्रहपद्धतिभ्यां 'तद्' (४), 'त्वत्' (१) शब्दौ क्रमेण दृष्टव्यो]। ( ३ ) मम प्रसादः मत्मसादः तस्मात् मत्प्रसादात् । (४) मनसः प्रसादः । ( प्रसन्नत्वम् ) मनःप्रसादः । ( ५ ) व्यासस्य (महाभारतकर्तुः) प्रसादः व्यासप्रसादः तस्मात् व्यासप्रसादात् । प्रहरण – नानाशस्त्रप्रहरणाः – (विग्रहृपद्धत्यै 'नानाशस्त्र' शब्दो दृष्टव्यः) । प्राश - देवद्विजगुरुप्राज्ञपूजनम् – (विग्रहपद्धत्यै 'गुरु' शब्दो दृष्टव्यः) प्राण - (१) प्राणकर्माणि । (२) माणापानगती । (३) प्राणापानसमायुक्तः । (४) प्राणा- पानौ । (५) मद्रमाणाः । (६) मनः प्राणेन्द्रियक्रियाः (१४) [विपद्धतिभ्यः 'कर्मन्' (३३), अपान ( १, २, ३) शब्दाः क्रमेण दृष्टव्याः] । ( ५ ) मद्रताः मयि (वासुदेवे परमात्मनि वा ) गताः (आवेशिताः) प्राणाः येषां ते । ( ६ ) [विग्रहपद्धत्ये 'इन्द्रिय' (१३) शब्दो दृष्टव्यः] 268