पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. 588 589. 590. 591. 592 593. 594. 595 596 597 598 599 Secondary Word-Units पूर्व - (१) दृष्टपूर्वम्; (२) पूर्वाभ्यासेन (३) पौर्वदेहिकम्- ( १-३ ) [विपद्धतिभ्यः 'दृष्ट' (१), 'अभ्यास' (२), 'देहिक' शब्दाः क्रमेण दृष्टव्याः] । पूर्वक - प्रीतिपूर्वकम् - प्रीतिः पूर्वभूमिका यस्यां क्रियापद्धयां तया पद्धत्या पृथक् – (१) पृथग्विधम् (२) पृथग्विधान् (३) पृथग्विधाः – (१- ३ ) पृथक् विधा यस्य तत् पृथग्विधम् पृथक् विधाः येषां ते पृथग्विधाः; तान् पृथग्विधान् । पृथग्भाव - भूतपृथग्भावम् भूतानां पृथग्भावः [पृथक् भावः (व्यक्तित्वेन अस्तित्वं)] भूतपृथग्भावः तम् । पृथिवी - (१) द्यावापृथिव्योः । (२) पृथिवीपते ।– ( १-२ ) [विप्रहपद्धतिभ्यां ‘म’ 'पति' (२) शब्दो क्रमेण दृष्टव्यौ] | पैशुन-अपैशुनम्-न पैशुनम् (पररन्भस्य प्रकटीकरणम्) प्रकाश - अप्रकाशः ---न प्रकाशः (प्रकाशस्थ अभावः) । प्रकृति - (१) प्रकृतिजन् । (२) प्रकृतिजैः । (३) प्रकृतिसंभवान् । (४) प्रकृतिसंभवाः; (५) प्रकृतिस्थः; (६) प्रकृतिस्थानि – ( १ - २ ) [विपद्धतिभ्यां 'जात' (९-१०) शब्दौ क्रमेण दृष्टव्यौ]। ( ३-४ ) प्रकृतेः येषां संभवः (उत्पत्तिः) भवति ते प्रकृति- संभवाः, तान् प्रकृतिसंभवान् | ( ५-६ ) प्रकृत्यां स्थितः प्रकृतिस्थः तस्यां च स्थितानि प्रकृतिस्थानि । प्रजा - प्रजापतिः - [विग्रहपद्धत्यै 'पति' (३) शब्दो दृष्टव्यः] | प्रशा - ( १ ) प्रज्ञावादान् । (२) स्थितप्रशस्य । (३) स्थितप्रज्ञः । – ( १ ) प्रशाप्रेरिताः बादाः प्रज्ञावादाः, तान् प्रशावादान् | ( २ - ३ ) स्थिता प्रज्ञा यस्य सः स्थितप्रज्ञः; तस्य स्थितप्रशस्य | प्रतिकार - अप्रतिकारम् । न प्रतिकारं यः करोति सः अप्रतिकारः तम् । प्रतिष्ठा - (१) अचलप्रतिष्ठम् । ( २ ) अप्रतिष्ठम् । (३) अप्रतिष्ठः । – ( १ ) (विप्रह- पद्धत्यै ‘अचल' शब्दो दृष्टव्यः) । ( २ - ३ ) न प्रतिष्ठा विद्यते यस्य सः अप्रतिष्ठः; न प्रतिष्ठा... डा... यस्य तत् अप्रतिष्ठम् । प्रत्यक्ष – प्रत्यक्षावगमम् ।—प्रत्यक्षं यस्य अवगमो भवति तत् । प्रत्युपकार - प्रत्युपकारार्थम् - [विग्रहपद्धत्यै 'अर्थ' (१६) शब्दो दृष्टव्यः] । 600. 601. 602. प्रद/दा + प्र - (१) जन्मकर्मफलप्रदाम् । (२) दुःखशोकामयप्रदाः । (३) बीजप्रदः । - ( १–२ ) (विग्रहृपद्धतिभ्यां 'जन्मकर्मफल', 'दुःखशोकामय' शब्दो दृष्टव्यौ ) । ( ३ ) बीजं यः प्रददाति (निवेशयति) सः । 603, प्रदाय / दा + प्र–अमदाय न प्रदाय । 604. 605 प्रदिग्ध - रुधिरप्रदिग्धान्-बधिरेण प्रदिग्धाः (कलुषीकृताः) रूधिरमदिग्धाः, तान् । प्रभव – (१) सङ्कल्पप्रभवान् । (२) स्वभावप्रभवैः - ( १ ) सङ्कल्पेभ्यः प्रभवः (उत्पत्तिः) येषां ते सङ्कल्पप्रभावाः, तान् सङ्कल्पप्रभवान् । (२) स्वभावात् प्रभवः (उत्पत्तिः) येषां ते स्वभावप्रभवाः, तैः स्वभावप्रभवैः | 267