पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II-A (a) 568. पाण्डव पाण्डवानीकम्पाण्डवानां अनीकम् (सैन्यम्) | 569. पाण्डु– पाण्डुपुत्राणाम्-पाण्डोः (धृतराष्ट्रस्य ज्येष्टभ्राता पाण्डुनामकः तस्य ) पुत्राः पाण्डुपुत्राः, तेषाम् । 570. पाष - अपात्रेभ्यः -न पात्राणि अपात्राणि, तेभ्यः | 571. पाद - बहुबाहूरूपादम्- (विप्रहपद्धत्यै 'उ' गाब्दो दृष्टव्यः) | पान - उदपाने (विग्रहपद्धत्यै 'उदन्' शब्दो दृष्टव्यः) । 572. 573 पाप - (१) पापकृत्तमः । (२) पापयोनथः । (३) पूतपापाः । ( ४ ) सर्वपापेभ्यः | (५) सर्वपापैः - ( १ ) (विपद्धत्यै 'कृ' (१५) शब्दो दृष्टव्यः) । ( २ ) पापाः (अधमाः) योनयः (उत्पत्तिस्थानानि) यषां ते पापयोनयः । ( ३ ) पापेभ्यः पूताः पूतषापा: । (४-५ ) सर्वाणि पापानि सर्वपापानि, तेभ्यः सर्वपापेभ्यः, तैः सर्वपापैः । पाप्मन- महापाप्मा -महान् पाप्मा (पापकर्मकृत्) । 574. 575. पिण्डोदकक्रिया – उप्तपिण्डोदकक्रियाः - लुप्ताः पिण्डोदकक्रियाः [पिण्डक्रिया: (पिण्डै: याः क्रियन्ते साः क्रियाः) उदकक्रियाः (उदकेन याः क्रियते साः क्रियाः) च] येषां ते । 576. पितृ - पितृव्रताः - पितॄणां सुष्ठये ये व्रतानि कुर्वन्ति, अनुतिष्ठन्ति वा ते । 577. पुण्य - (१) पुण्यकर्मणाम् । (२) पुण्यकृतान् । (३) पुण्यकृताम् । ( ४ ) पुण्यफलम् — ( १–३ ) [विप्रहपद्धतिभ्यः कर्मन् (३२), 'कृ' (१६-१७) शब्दाः क्रमेण दृष्टव्याः । ( ४ ) पुण्यस्य फलम् पुण्य फलम् । 578 579 580 581. 582. 583 584 585. 586. 587. पुत्र - (१) कुन्तिपुत्रः । (२) द्रुपदपुत्रेण । (३) पाण्डुपुत्राणाम् । (४) पुत्रदारगृहादिषु । (५) सूतपुत्रः । – ( १-४) [विग्रहपद्धतिभ्यः 'कुन्ति', 'द्रुपद', 'पाण्डु', 'आदि' (११) शब्दाः क्रमेण दृष्टव्याः । (५) सूतस्य (ब्राह्मण्यां क्षत्रियेन उत्पादितः पुरुषः • सूतः तस्य) पुत्रः सूतपुत्रः । पुनरावृत्ति – अपुनरावृत्तिम्-न पुनरावृत्तिः (पुनः आवृत्तिः) अपुनरावृत्तिः, ताम् । पुनर् - (१) पुनर्जन्म । (२) पुनरावर्तिनः (१- २ ) [विग्रहपद्धतिभ्यां 'जन्म' (१), 'आवर्तिन्' शब्दौ दृष्टव्यौ] । पुनच नरपुशवः - [विग्रहपद्धत्यै 'नर' (१) शब्दो दृष्टव्यः ] | पुरु–पुरुजित्- [विग्रहपद्धत्यै 'जित' (५) शब्दो दृष्टभ्यः ) | पुरुष – (१) पुरुषर्षभ । (२) पुरुषव्याघ्र । ( ३ ) पुरुषोत्तम । (४) पुरुषोत्तमम् । (५) पुरुषोत्तमः - ( १ ) [विमइपद्धत्यै 'ऋषभ' (१) शब्दो दृष्टव्यः ] ( २ ) पुरुषेषु व्याघ्रः इव पुरुष व्याघ्रः; संबोधने विसर्गलोपः। (३५) [विपद्धत्यै 'उत्तम' (७-९) शब्दाः क्रमेण हटव्याः] | पूजन- देवद्विजगुरुप्राशपूजनम्- (विग्रहपद्धत्यै 'गुरु' शब्दो दृष्टव्यः) । पूजा-पूजा हौं- (विग्रहपद्धत्यै 'अई' शब्दो दृष्टव्यः) । पूत- पूतपापा:- [विपद्धत्यै 'पाप' (३) शब्दो दृष्टव्यः] । पूर्-(१) दुष्पूरम् । (२) दुपूरेण | - ( १-२ ) ( विपद्धत्यै दुःख (८) शब्दो दृष्टब्यौः] । 266