पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

553 परम - (१) कामोपभोगपरमाः । (२) निर्वाणपरमाम् । (३) परमात्मा । (४) परमेश्वर । (५) परमेश्वरम् । (६) परमेष्वासः । (७) मत्कर्मपरमः । (४) मत्परमः । (९) मत्परमाः |-- ( १-६ ) [ विग्रहपद्धतिभ्यः 'कामोपभोग', 'निर्वाण' (१), 'आत्मन्' (२८), ‘ईश्वर’ (३-४), 'इष्वास' (१) शब्दा: क्रमेण दृष्टव्याः] । ( ७ ) मध्कर्म (मदर्थं कर्म ) यस्य परमः पुरुषार्थः सः सत्कर्मपरमः | (८-९ ) अहं परमः ( परा गतिः) यस्य सः मत्परमः | मत्परमाः इति प्रथमाबहुवचनम् । परम्परा - परम्पराप्राप्तम्-परम्परया प्राप्तम् । पराजित- अपराजितः न पराजितः (कदापि ) | परायण - (१) कामक्रोधपरायणाः । (२) तत्परायणाः । (३) प्राणायामपरायणाः । (४) मत्परायणः । (५) मोक्षपरायणः । (६) श्रुतिपरायणाः - ( १-२ ) [विग्रह- पद्धतिभ्यां 'काम' (१), 'तद्' (३) शब्दों क्रमेण दृष्टव्यौ]। (३) प्राणायामे [प्राणानां आयामे (निरोधे) ] ये परायणाः (तत्परं अयनं मन्यन्ते, तस्मिन् आसक्ति- पूर्वकं प्रवृत्ताः) ते प्राणायामपरायणाः । ( ४ ) मयि (मां प्राप्तु) यः परायणः सः मत्परायणः । ( ५ ) मोक्षे यःपरायणः सः मोक्षपरायणः । ( ६ ) श्रुत्यां (श्रवणे ) ये परायणाः ते श्रुतिपरायणाः । 554. 555 556. Secondary Word-Units (१४-१५), 'तप्' (१-२) शब्दाः अनुक्रमेण दृष्टव्याः] । ( १५-१७ ) अहमेव यस्य परं (परा शक्तिः) तत् मत्परम् (अनादि ब्रह्म) इति रामानुजः अहं परः (पुरुषार्थः) यस्य सः मत्परः; अहं... येषां ते मत्पराः । (१८) स्वर्ग एव परः ( पुरुषार्थः) येषां ते स्वर्गपराः । 557, परिग्रह - अपरिग्रह-न परिग्रहः (परिग्रहस्य अभावः) । 558. परिचर्या - परिचर्यात्मकम् - [विग्रहपद्धत्यै 'आत्मक' (१) शब्दो दृष्टव्यः] । 559. परित्यागिन - (१) शुभाशुभपरित्यागी । (२) सर्वारम्भपरित्यागी । -( १ ) शुभाशुभे (शुभं अशुभं च) येन परित्यक्ते सः शुभाशुभपरित्यागी; ( २ ) सर्वारम्भाः ( सर्वाः आरम्भाः) येन परित्यक्ताः सः सर्वारम्भपरित्यागी। 560. परिमेय - अपरिमेयाम्-न परिमेया अपरिमेया, ताम्। 561. परिहार्य - अपरिहार्ये-न परिहार्यः अपरिहार्यः, तस्मिन् । 562- 563 564. 565. 566. 567 पर्यन्त - सहस्रयुगपर्यन्तम्- सहस्रयुगानां (युगानां सहस्रम् सहस्रयुगाः तेषाम् ) यावदन्तो भवति तावत् । पर्याप्त - अपर्याप्तम्-न पर्याप्तम् । पलायन – अपलायनम्न पलायनम् (स्थैर्यम्) | पा (पिब्) - (१) ऊष्मपाः । (२) सोमपाः । - ( १ ) (विपद्धत्यै 'ऊष्म' शब्दो दृष्टव्यः) । ( २ ) सोमं (सोमरसं) पिबन्ति इति सोमपाः । (पाणी च पादौ च ) यस्य (शरीरे ) पाणि-शस्त्रपाणयः - शस्त्राणि पाणिषु येषां ते ।. पाणिपाद - सर्वतः पाणिपादम् - सर्वतः पाणिपाद सः सर्वतःपाणिपादः तम् । 265